________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथम
सर्गः
॥३४९॥
श्रेयांसजिनचरितम् ।
दानधर्म इवौचित्यात् सूनृतेनेव भारती । अवदातेन यशसा शुशुभे तस्य विक्रमः ॥२३॥ गुणानां शौर्य-गाम्भीर्य-धैर्यादीनां स भूयसाम् । नित्यं क्रीडनसङ्गीतनिकेतनमिवाभवत् ॥२४॥ जिष्णोरिव शची रूपभ्राजिष्णुर्विष्णुरित्यभूत् । द्वितीयेव मही स्थैर्यात् पत्नी तस्य महीपतेः ॥२५॥ शिरीषसुकुमारस्य सा निजाङ्गस्य भूषणम् । निशातं खड्गधारावत् सतीव्रतमधारयत् ॥ २६ ॥ यथाऽभृदप्रतिच्छन्दो विक्रमेण स भूपतिः। तथा साऽप्यप्रतिच्छन्दा रूपलावण्यसम्पदा ॥२७॥ अलैंसा सा गतावेव न पुनर्धर्मकर्मणि । मध्यप्रदेश एवाभूत् तुच्छो न पुनराशये ॥ २८ ॥ तस्या राज्ञोऽपि च मिथोऽनुस्यूतमनसोरिव । अक्षया प्रीतिरभवदविघ्नं रममाणयोः॥२९॥
इतश्च शुक्रे नलिनगुल्मस्य पृथिवीपतेः । जीवः प्रकृष्टसङ्ख्यं स निजमायुरपूरयत् ॥३०॥ ज्येष्ठस्य षष्ठ्यां कृष्णायां श्रवणस्थे निशाकरे । च्युत्वा ततस्तस्य जीवो विष्णुकुक्षाववातरत् ॥ ३१ ॥ नारकाणामपि सुखमुयोतश्च जगत्रये । जज्ञे तदा क्षणं स्याद्धि कल्याणेष्वहतामिदम् ॥३२॥ सक्षिप्त इव वैताढ्यः श्वेतवर्णी महागजः। समत्स्यः शरदम्भोद इवोच्छृङ्गः सितो वृषः॥३३॥ उत्पुच्छो विधृतच्छत्र इव केसरिपुङ्गवः । साभिषेका महालक्ष्मीर्मूय॑न्तरमिवाऽऽत्मनः ॥ ३४ ॥ सुगन्धि सुमनोदाम मूर्तमिव यशः स्वकम् । सुधाकुण्डमिव ज्योत्स्नाप्लुतः पर्वनिशाकरः ॥ ३५ ॥ मार्तण्डमण्डलं दीप्रं दिवः सीमन्तरत्नवत् । ध्वजश्चलपताकश्च सशाख इव पादपः ॥३६॥
१ जिष्णुः इन्द्रः । २ तीक्षणम् । ३ अप्रतिच्छन्दः-अनुपमानः । । अलसा-मन्थरा आलस्ययुक्ता च । ५ तुच्छा-कृशा क्षुद्रा च । श्रवणनक्षत्रस्थिते । ७ ऊर्ध्वपुच्छः । ८ पूर्णिमाचन्द्रः। ९ स्वर्गस्य सीमन्तरववत्, भाषायाम्-'सीमन्त' इति 'सेंधो'।
श्रेयांसजिनगर्भावतारः
॥३४९॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org