________________
क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मान तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ॥ ९४॥ असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ ९५॥ तिसभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः। सावद्ययोगहानेन विरतिं चापि साधयेत् ॥९६॥ सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेताऽऽर्त्त-रौद्रे च संवरार्थं कृतोद्यमः ॥ ९७॥ यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ ९८॥ प्रविष्टं स्नेहयोगाच तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥ ९९ ॥ यथा वा सरसि क्वापि सर्वैद्वारविशेजलम् । तेषु तु प्रतिरुद्धेषु प्रविशेन्न मनागपि ॥१०॥ यथा वा यानपात्रस्य मध्ये रन्धैर्विशेजलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥ १०१॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥ १०२॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः॥ १०३॥ गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयात् परस्थेषु मिथ्यात्वसंवरः॥१०४॥ तथा देशविरत्यादौ स्थादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः॥१०५॥ प्रशान्त-क्षीणमोहादौ भवेत् कषायसंवरः । अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः ॥१०६॥ संवृतः संवरेणैवं भवस्यान्तं व्रजेत् सुधीः । निश्छिद्रयानपात्रेण सांयात्रिक इवाम्बुधेः ॥१०७ ॥
प्रभोस्तया देशनया प्रबुद्धा बहवो जनाः। प्रव्रज्यां जगृहुः केपि केऽपि श्रावकतां पुनः॥१०८॥ १ उत्सेकः-उत्सेचनम्-पोषणम् । २ निराकुर्यात्-इति अध्याहार्यम् । ३ विजयेत-पराजिते कुर्यात् ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org.