SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern हस्तेनौजायमानेन, हस्तिमल्लायते च यः । रोगाद्यक्षमहस्तत्वात् स एव हि कुणीयते ॥ १२६ ॥ दूरदर्शनशक्त्या च गृध्रायेत य एव हि । पुरोऽपि दर्शनाशक्तेरन्धायेत स एव हि ॥ १२७ ॥ क्षणाद् रम्यमरम्यं च, क्षणाच्च क्षममक्षमम् | क्षणाद् दृष्टमदृष्टं च, प्राणिनां वपुरप्यहो ! ॥ १२८ ॥ इति चिन्तयतो धाराधिरूढमभवत् तदा । मम संसारवैराग्यं, जपतो मत्रशक्तिवत् ॥ १२९ ॥ महामुनीनामभ्यर्णे, कर्मक्षहुताशनम् । निर्वाणचिन्तामाणिक्यं ततोऽहं व्रतमात्तवान् ॥ १३० ॥ पुनः प्रणम्य शिरसाऽऽचार्यवर्यमरिन्दमम् । विवेकवान् महीपालो, भक्तिमानभ्यधादिति ॥ १३१ ॥ निरीहा निर्ममाः सन्तः, पूज्यपादा अभी इमाम् । पुण्यैरस्मादृशामेव, विहरन्ते वसुन्धराम् ॥ १३२ ॥ हातिघोरे संसारे, जनो वैषयिकैः सुखैः । अन्धकूपे तटतृणैश्छन्ने पतति गौरिव ॥ १३३ ॥ तस्माच्च प्राणिनस्त्रातुं, विधत्ते भगवानिह । कारुण्यवान हैंरहघोषणामिव देशनाम् ॥ १३४ ॥ न श्रियो न कलत्राणि, न पुत्रा न च बान्धवाः । अस्मिन्नसारे संसारे, सारं गुरुगिरः परम् ॥ १३५ ॥ पर्याप्तं सम्पदा तन्मे, विद्युल्लेखाविलोलया । कृतमा पातमधुरैर्विषयैर्विषसन्निभैः ॥ १३६ ॥ कलत्र-पुत्र- मित्राद्यैरिह लोकसखैरलम् । भवाब्धितारणतरी, देहि दीक्षां प्रसीद मे ॥ १३७ ॥ यावत् कुमारं स्वे राज्ये, स्थापयित्वाऽभ्युपैम्यहम् | अलङ्कार्यमिदं स्थानं, तावत् पूज्यैः कृपापरैः ॥ १३८ ॥ आचार्योऽप्याललापैवं, प्रोत्साहनकृता गिरा । इच्छा तव महेच्छस्य, भूपते ! साधु साध्वसौ ॥ १३९ ॥ राजन् ! प्राग्जन्मसंस्काराज्ज्ञाततत्त्वः पुराऽप्यसि । हस्तालम्बो दृढस्येव हेतुमात्रं तु देशना ॥ १४० ॥ १ कुण्ठितकरो भवति । २ कर्मवनेषु वह्निसमम् । ३ निरन्तरम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy