SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पूजया जागर्दास्ते शास्त्राण्यासूत्र्य तत्क्षणम् । महाफलानि दानानि विविधान्याचचक्षिरे ॥१५७ ॥ कन्यादानं महीदानं प्रदानमयसामपि । तिलदानं च कासदानं दानं गवामपि ॥१५८॥ स्वर्णदानं रौप्यदान प्रदानं सबनामपि । अश्वदानं गजदानं शय्यादानमथापरम् ॥ १५९॥ दानं महाफलं सर्वमत्रामुत्र च निश्चितम् । एवं व्याचख्युराचार्याभूय ते गृघ्नवोऽवहम् ॥१६॥ दानस्य चोचितं पात्रमात्मानं व्याचचक्षिरे । अपात्रं चापरं सर्वमखर्वेहादुराशयाः ॥ १६१॥ अप्येवं वञ्चकास्तेऽयुर्लोकानां गुरुतां तदा । निक्षदेशे क्रियते घेरण्डस्यापि वेदिका ॥ १६२॥ जज्ञे तीर्थीच्छेद एवं समन्तात , क्षेत्रेऽस्मिन्नाऽऽशीतलस्वामितीर्थम् । एकच्छत्रं विप्रखेटैस्तदानी, चक्रे राज्यं निश्युलूकैरिवोच्चैः॥१६३ ॥ मिथ्यात्वमाऽऽशान्तिजिनेश मित्थमन्येष्वभूत षट्सु जिनान्तरेषु । तीर्थप्रणाशादभवच्च तेषु, मिथ्यादृशामस्खलितः प्रचारः॥ १६४ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि सुविधिखामिचरितवर्णनो नाम सप्तमः सर्गः। गर्ध:-आसक्तिः। २ अयः-लोहः । एतच्च अन्यधातूनाम् उपलक्षणम् । * सर्व सुखार्थहा संवृ०॥ ३ अखर्वम्अत्यधिकम् । ४ वेदिका-चतुष्कोणम् आसनम्, भाषायाम् 'बाजोठ' इति । ५ शीतलस्वामितीर्थम् अवधि कृत्वा तत आरभ्य । |६ शान्तिजिनतीर्थपर्यन्तम् । JainEducation a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy