SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयं पर्व सप्तमः सर्गः सुविधि खामिचरितम् । ॥३४॥ जातवैक्रियलब्धीनां सहस्राणि त्रयोदश । सञ्जातवादलब्धीनां सहस्राणि षडेव हि ॥१४५ ॥ सैकोनत्रिंशत्सहस्रा श्रावकाणां द्विलक्ष्यथ । श्राविकाणां चतुर्लक्षी द्वासप्ततिसहस्रयुक् ॥१४६ ॥ ऊनमष्टाविंशत्यङ्ग्या चतुर्मास्या च केवलात । पूर्वलक्षं विहरतः परिवारोऽभवत् प्रभोः ॥१४७॥ ॥पञ्चभिः कुलकम् ॥ सम्मेताद्रिं ततो गत्वा ऋषीणां दशभिः शतैः । प्रपेदेऽनशनं खामी मासं चास्थात्तथास्थितः ॥१४८॥ नभैस्यकृष्णनवम्यां मूले मे तैः सहर्षिभिः। शैलेशीध्यानलीनः सन् स्वाम्यगादव्ययं पदम् ॥ १४९॥ कौमारे पूर्वलक्षार्धमथ राज्यस्य पालने । युक्तमष्टाविंशत्याङ्गैः पूर्वलक्षार्धमेव हि ॥ १५० ॥ अष्टाविंशत्यङ्गहीनं पूर्वलक्षं पुनर्जते । इत्यायुः पूर्वलक्षे द्वे सुविधिखामिनोऽभवत् ॥ १५१ ॥ श्रीचन्द्रप्रभनिर्वाणात् सुविधिस्वामिनितिः । सागरोपमकोटीनां गतायां नवतावभूत् ॥ १५२॥ विधिवदमरनाथाः कायसंस्कारपूर्व, मुनिदशशतयुक्तस्याहतोऽष्टाधिकस्य । शिवगतिमहिमानं चक्रिरे निःसमानं, तदनु सपरिवाराः खं खमीयुर्विमानम् ॥ १५३ ॥ सुविधिखामिनिर्वाणाद् गते काले कियत्यपि । हुण्डावसर्पिणीदोषात् साधूच्छित्तिरजायत ॥१५४॥ स्थविरश्रावकान् धर्ममथापृच्छन्नतद्विदः। पन्थानं पथसम्मूढाः पथिकान् पथिका इव ॥१५५॥ किञ्चित् कथयतां तेषां धर्ममात्मानुसारतः । अर्थपूजां विदधिरे ते जनाः श्रावकोचिताम् ॥ १५६ ॥ | येषां वादलब्धिः-प्रतिवाद्यवश्यविजयरूपा । २ ध्यानस्थः । ३ नभस्य:-भाद्रपदमासः । * साधूनाम् उच्छेदः । ५ये धर्म न विदन्ति ते। *अथ पू० सं० मो०॥ ६ धनेन पूजाम् । सुविधिजिन| निर्वाणम् अष्टजिनान्तरे | तीर्थोच्छेदन ॥३४॥ Jain Education Intermडा For male & Personal use only PLw.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy