________________
ROSMISS
तृतीयं पर्व
सप्तमः सर्गः
सुविधिस्वामिचरितम्
*
*
त्रिषष्टि- मनोवाकायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशुन्यं चलचित्तता ॥ ११७ ॥ शलाका- सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता । वर्ण-गन्ध-रस-स्पर्शाद्यन्यथापादनानि च ॥ ११८॥ पुरुषचरिते अङ्गोपाङ्गच्यावनानि यत्र-पञ्जरकर्म च । कूटमान-तुला-कर्मा-ऽन्यनिन्दा-ऽऽत्मप्रशंसनम् ॥ ११९॥ महाकाव्ये हिंसा-ऽनृत-स्तेया-ऽब्रह्म-महारम्भ-परिग्रहाः। परुषा-ऽसभ्यवचनं शुचिवेषादिना मदः ॥ १२०॥
मौखर्या-ऽऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया । परकौतूहलोत्पादः परहास-विडम्बने ॥ १२१॥ ॥३४॥
वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ १२२ ॥ चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमानां विनाशनम् । अङ्गारादिक्रिया चैवाशुभस्य नाम्न आश्रवाः ॥ १२३॥ एत एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥१२४ ॥ दर्शने धार्मिकाणां च सम्भ्रंमः खागतक्रिया । आश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः॥१२५॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपखिषु ॥१२६॥ आवश्यके व्रत-शीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥१२७॥ सङ्घ समाधिजननं वैयावृत्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ १२८॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः ।एको द्वौ वा त्रयः सर्वे वाऽन्यैः स्पृष्टा जिनेश्वरैः ॥ १२९॥
१ कृत्रिमसुवर्णादि कृत्वा सत्यसुवर्णादित्वेन प्रकटनम् । २ अन्यपदार्थानां वर्णादिपरावर्तनं कृत्वा मूलपदार्थरूपतया व्यवहारः, मा यथा कृत्रिमं घृतम्-'वेजिटेबल घी'। ३ देवादिनिमित्तम्। ४ प्रतिश्रयः-उपाश्रयः दानशाला वा। ५ सम्भ्रमः-आदरः। सा अवश्यकर्तब्यरूपप्रतिक्रमणादिकम् । ७ सेवा ।
*
॥३४॥
***
Jain Education in
For Private & Personal use only
TI
www.jainelibrary.org