________________
वासागारे सभायां वा तिष्ठतश्चलतोऽपि मे । त्वन्नाममत्रस्मरणमस्तु सर्वार्थसिद्धिदम् ॥४७॥
जिनेश्वरमिति स्तुत्वा गृहीत्वा च सुरेश्वरः । नीत्वा च रामास्वामिन्याः पार्श्वे न्यास यथास्थिति ४८| कुशला सर्वविधिषु गर्भस्थेसिन जनन्यभूत् । पुष्पदोहदतो दन्तोद्गमोऽस्य समभूदिति ॥४९॥ सुविधिः पुष्पदन्तश्चेत्यभिधानद्वयं विभोः। महोत्सवेन चक्राते पितरौ दिवसे शुभे॥५०॥ युग्मम् ॥ जन्मतः प्रभृति स्वामी दर्शयन्नन्तरं महत् । क्रमेण ववृधे मेषसङ्क्रान्तेरिव वासरः ॥५१॥ अवाप च जगन्नाथो यौवनं रूपपावनम् । धनुःशतोच्चः श्वेताङ्गः क्षीरोद इव मूर्त्तिमान् ॥५२॥ खामी भवविरक्तोऽपि भृशं पित्रनुरोधतः । उपयेमे राजकन्याः श्रियो विजयिनीः श्रिया ॥ ५३॥ गतायां पूर्वपञ्चाशत्सहरुयां जन्मतः प्रभुः । अलुब्धः पितृदाक्षिण्याद् राज्यभारमुपाददे ॥५४॥ साष्टाविंशतिपूर्वाङ्गं कालं तावन्तमेव हि । साम्राज्यं पालयामास विधिवत् सुविधिप्रभुः॥५५॥ ___ इयेष च व्रतं स्वामी ते च लौकान्तिकामराः । तत्कृते प्रेरयामासुश्चाटुकारा इव प्रभुम् ॥ ५६ ॥ गतकामो यथाकामं चिन्तामणिरिवार्थिनाम् । ददौ दानं जगन्नाथस्ततः संवत्सरवाधि ॥ ५७॥ पर्यन्ते तस्य दानस्य जन्मकाल इवामरैः । विधिवद् विदधे दीक्षाभिषेकः परमेशितुः॥५८॥ ततः सूरप्रभा नामाध्यारुह्य शिबिकां प्रभुः। वृतः सुरा-ऽसुर-नरैः सहस्राम्रवणं ययो॥ ५९॥ मार्गकृष्णषष्ठयां मूलेऽपराह्ने षष्ठपूर्वकम् । समं राज्ञां सहस्रेण प्रव्रज्यामाददे प्रभुः॥६०॥ द्वितीयेऽह्नि श्वेतपुरे पुरे पुष्पनृपौकसि । चकार परमानेन पारणं परमेश्वरः॥६१॥ * पि वा । त्वन्नाममन्त्रस्मरणं मेऽस्तु स संवृ॥ स्थापयामास । २ मेषसंक्रान्तेः आरभ्य। ३ इच्छां चकार ।
सुविधिजिनदीक्षादि
त्रिवष्टि, ५८ Jain Education inte
For Private & Personal use only
www.jainelibrary.org