________________
त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व सप्तमः सर्गः सुविधिखामिचरितम् ।
॥३३७॥
सौधर्मकल्पाधिपतिराभियोग्य इवामरः। आदाय स्वामिनं भक्त्या मेरुशैलशिरो ययौ ॥३४॥ तचलाया दक्षिणतोऽतिपाण्डुकम्बलास्थिते । सिंहासन उपाविक्षच्छक्रोऽङ्कारोपितप्रभुः॥ ३५॥ अच्युती भक्तितस्तत्राच्युताद्यास्त्रिदशेश्वराः । त्रिषष्टिः स्त्रपयामासुः खामिनं तीर्थवारिभिः॥३६॥ अथेशमैशानपतेः सौधर्मेशः समार्पयत । रक्ष्यवस्तु स्वयामान्ते यामिकस्येव यामिकः ॥ ३७॥ अथ स्वामिनमीशानोत्सङ्गासीनं दिवस्पतिः । स्नपयामास वृषभशृङ्गोत्थैर्गन्धवारिभिः ॥३८॥ अङ्गरागैर्नवैश्चर्चामा चाऽऽभरणादिभिः। आरात्रिकं च कृत्वेति प्रभुं तुष्टाव वासवः ॥ ३९॥
धर्महर्म्यदृढस्तम्भ! सम्यग्ज्ञानसुधाद!। जगदानन्दजीमूत ! जय त्रिभुवनेश्वर ! ॥४०॥ जगदीश ! तव ब्रूमः किं नामातिशयान्तरम् । यन्माहात्म्यगुणक्रीती त्रिलोकी याति दासताम् ॥४१॥ खगराज्येऽपि न भ्राजे तथा दास्ये यथा तव । भात्यद्रौ न तथा रत्नमप्यनिकटके यथा ॥ ४२ ॥ शिवं यियासुरायासीर्वैजयन्ताच्छिवान्तिकात । मार्गभ्रान्तस्य लोकस्य मार्ग दर्शयितुं ध्रुवम् ॥ ४३॥ भरतक्षेत्रगेहस्य चिरात् त्वमसि दैवतम् । निःशवं तत्र धर्मोऽद्य गृहस्थ इव नन्दतु ॥४४॥ विश्वनाथ! त्वदीयस्य रूपस्यास्यातिशायिनः। अवतारणतां यातु सर्वोऽयं दिविषद्गणः॥४५॥ ज्योत्स्नायिते प्रभापूरे लीयमानानि सस्पृहम् । दिष्ट्या त्वयि चकोरन्ति लोचनानि चिरात प्रभो॥४६॥
द्वितीयान्तम् । * ता(त)भक्तयस्त मो० संल. सङ्घ ॥ २ रक्षणीयं वस्तु । यामः प्रहरः। यामिकः प्राहरिकः, भाषायाम् 'पहेरावाळो। ३ जीमूतो मेघः। ४ क्रीती भाषायाम् 'खरीदेली'। ५ शोभा प्रामोमि । ६ सिद्धशिकानामकं स्थानं | शिवम् , तस्य अन्तिकात् समीपात् । । "पस्याप्यति सङ्घ० ॥ ७ ज्योत्स्नासमाने। ८ चकोरवत् आचरन्ति । .
॥३३७॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.