________________
तस्माद।रिव प्रादुर्भूता नीतितरङ्गिणी । उत्कल्लोलयशोवारिः प्रासरत् सागरावधि ॥ २१ ॥ यशोराशिपयोराशिस्तस्योवीशशिरोमणेः । विस्तृताः कीर्तिसरितो जग्रसे सर्वभूभृताम् ॥ २२॥ विरामः सर्वदोषाणामभिरामाऽमलैर्गुणैः । सर्वरामाशिरोरत्नं तस्य रामेति पल्यभूत् ॥ २३ ॥ निसर्गमानोशंकभूदृशामानन्ददायिनी । गगने चन्द्रलेखेव सैकैवाभून्महीतले ॥ २४ ॥ पक्षद्वयेन शुद्धेन राजन्ती मधुरखरी । सा पत्युर्मानसे राजहंसीवोवास सर्वदा ॥२५॥ रतिर्न रतिमन्वाप न प्रीतिः प्रीतिमाययौ । रूपेणाप्रतिरूपेण भृशं तस्याः पराजिता ॥२६॥ सुग्रीवनृपतेस्तस्याश्चान्योऽन्यमनुरूपयोः । क्रीडतोरगमत् कालो रोहिणी-शशिनोरिव ॥२७॥ ___ इतश्च वैजयन्तस्थो महापद्मस्य भूपतेः । जीवोऽपूरयदायुः खं त्रयस्त्रिंशतमर्णवान् ॥ २८॥ फाल्गुनासितनवम्यां मेलस्थे रजनीकरे । च्युत्वा ततस्तस्य जीवो रामाकुक्षाववातरत् ॥ २९॥ ददर्श च तदा देवी महाखमांश्चतुर्दश । गजादीस्तीर्थकृञ्जन्मसूचकान् विर्शतो मुखे ॥३०॥ जगदाधारहेतुं तं देवी गर्भ धार सा । क्रीडन्तं मत्तकलभं निम्नगेव हिमाद्रिजा॥३१॥
अथ मार्गशीर्षकृष्णपञ्चम्यां मूलँगे विधौ । श्वेतवर्ण मकराएं सुतरत्नमसूत सा ॥ ३२॥ षट्पञ्चाशद् दिक्कुमार्यस्ततो भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३३ ॥ ___रामाः स्त्रियः। * मनो संवृ० मो० ॥ २ मानोज्ञकम्-सौन्दर्यम् । ३ मातृ-पितृपक्षद्वयन, हंसीपक्षे पक्षं भाषायाम् | 'पांख' इति । + "रा। खप संवृ०॥ ४ रतिः प्रीतिश्च कामस्य भायें। ५मूलनक्षत्रस्थे। ६ विशत:-प्रवेशं कुर्वतः । ७ चन्द्रे मूल नक्षत्रं गते। ८ मकरः चिह्नं यस्य ।
सुविधि जिनजन्मादि
Jan Education in
For Private & Personal use only
www.jainelibrary.org