________________
त्रिषष्टि
तृतीयं पर्व षष्ठः
शलाका
सर्ग:
पुरुषचरिते महाकाव्ये
चन्द्रप्रभ
खामिचरितम् ।
॥३३३॥
शिविकातः समुत्तीर्य रत्नालङ्करणादिकम् । अपि रत्नत्रयं प्रेप्सुस्तत्याज परमेश्वरः ॥६३॥ पौषकृष्णत्रयोदश्यां भे च मैत्रेऽपरेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः॥६४॥ मर्यक्षेत्रस्थितप्राणिमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे तुर्य ज्ञानं ततः प्रभोः ॥६५॥ पद्मखण्डपुरे राज्ञः सोमदत्तस्य सद्मनि । पारणं परमान्नेन द्वितीयेऽह्नि प्रभुळधात् ॥६६॥ दिव्यं च वसुधारादिपञ्चकं विर्दधेऽमरैः । रत्नपीठं तेन राज्ञा त्वहत्पादाङ्कितावनौ ॥ ६७॥ हिमान्याऽप्यपराभूतः पराभूतार्कतेजसा । अकम्पितः समीरैश्च कृतावश्यायदुर्दिनैः ॥ ६८॥ हैमनेन निशीथेन हिमीकृतसरोम्भसा । अखण्ड्यमानप्रतिमः प्रतिमान विवर्जितः ॥ ६९॥ अरण्ये व्याघ्र-सिंहादिदुःश्वापदभयानके । पुरे च श्राद्धबहुले "निर्विशेषगति-स्थितिः॥७॥ एकाकी निर्ममो मौनी निर्ग्रन्थो ध्यानतत्परः। त्रीन् मासान् विजहारोवी छद्मस्थः परमेश्वरः॥ ७१॥
॥ चतुर्भिः कलापकम् ॥ विहरन् भगवान् भूयः सहस्राम्रवणं ययौ । तस्थौ प्रतिमया तत्र पुन्नागस्य तरोस्तले ॥ ७२ ॥ द्वितीयशुक्लध्यानान्ते तस्थुषोऽथ जगत्पतेः । प्रणेशु_तिकर्माणि हिमवच्छिशिरात्य॑ये ॥ ७३ ॥ फाल्गुनासितसप्तम्यामनुराधागते विधौ । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ॥ ७४॥
१ अनुराधानक्षत्रे । * °मं मुनिस संबृ०॥ २ विदधे-अमरैः वर्षणं चक्रे, राजा च रत्नपीठं चकार । ३ प्रतिमाः तपोविशेषरूपाः अभिग्रहाः। ४ प्रतिमानम्-उपमानं सादृश्यमिति यावत् । ५ भयस्थाने भक्तस्थाने च यः समानचित्तः इति यस्य गतिः स्थितिश्च निर्विशेषा-एकरूपा। ६ अत्ययः-अतिक्रमणम् ।
॥३३३॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.