________________
ज्योत्स्नागौरप्रभापूरपरिवेषमनोरमम् । वैजयन्तस्थितस्येव रूपं भर्तुः शिशोर्बभौ ॥५०॥ लतानामिव धात्रीणामाकर्षन् पाणिपल्लवान् । दिने दिने कलभवद् ववृधे परमेश्वरः ॥५१॥ अप्राप्तं देवभावेऽपि खेच्छाप्राप्तमिव प्रभुः । बालत्वमन्वभूज्ज्ञानत्रयभागपि मुग्धवत् ॥५२॥ नानाविधाभिः क्रीडाभिर्ललझे शैशवं विभुः । कथाभिरतिरम्याभिः पन्थानं पथिको यथा ॥ ५३॥ शिशुत्वसरितः पारं स्त्रीवशीकारकार्मणम् । प्रपेदे यौवनं खामी सार्धधन्वशतोबतिः॥ ५४॥ विद॑न् भोगफलं कर्माऽऽदेशं पित्रोश्च पालयन् । जगत्पतिरुपायंस्ताऽनुरूपा राजकन्यकाः॥५५॥ पूर्वलक्षद्वये साधं जन्मतोऽतिगते सति । पितृभ्यामर्थितोऽत्यर्थ चतुर्विंशाङ्गसंयुताः॥५६॥ पूर्वलक्षास्तु पट सार्धा अनैपीत पालयन्महीम् । अनध्यायमिवाध्यायरतो दीक्षोत्सुकः प्रभुः॥५७॥ युग्मम् ।। ___ आयुक्तैरिव मौहत्तैरथ लौकान्तिकामरैः । अज्ञापि दीक्षासमयं स्वयं जाननपि प्रभुः॥५८॥ आढ्यो विवजिपुरिव प्रवित्रजिषुरुच्चकैः । दानं प्रदातुमारेभे स्वामी संवत्सरावधि ॥ ५९॥ संवत्सरान्ते चलितासनैरेत्य सुरेश्वरैः । दीक्षाभिषेको विदधे स्वामिनः किङ्करैरिव ॥ ६ ॥
ततो मनोरमां नाम शिबिकां श्रीमनोरमाम् । स्वाम्यारुरोह नृ-सुरा-सुरेन्द्रपरिवारितः॥ ६१ ॥ __ स्तूयमानो गीयमानः प्रेक्ष्यमाणो जनैर्मुदा । सहस्राम्रवणं नामोपवनं भगवानगात् ॥ २ ॥
कलभो हस्तिशिशुः । * विदन भोगफलम् इत्यादिकः अयं श्लोकः संवृ० मो० नास्ति ॥ २ कर्म विदन् पित्रोश्च आदेश पालयन् इति भावः। ३ पाणिग्रहणं चकार । अनाध्या° संवृ०॥ ४ अनध्यायः अवकाश दिवसः। ५ अध्यायरतः अभ्यासतत्परः। ६ मौहूतैः मुहूर्तवेदिभिः, आयुक्तैः आयोजितैः। ७ ज्ञापितः। सुरासुरैः संवृ०॥
चन्द्रप्रभजिनस्य प्रवज्यादि
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org