SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः चन्द्रप्रम खामिचरितम् । ॥३३२॥ ईशानेन्द्राङ्कपर्यङ्के निवेश्य स्वामिनं ततः । शक्रोऽपि स्त्रपयामास वृषशृङ्गोत्थितै लैः ॥ ३७॥ दिव्याङ्गरागनेपथ्यवस्त्रैरभ्यर्च्य भक्तितः। भगवन्तमिति स्तोतुमारेमे पाकशासनः ॥ ३८ ॥ वामनन्तगुणं स्तोतुं प्रवृत्तोऽस्मि हसास्पदम् । आधारबुद्ध्या गगनस्योत्पाद इव टिट्टिभः ॥३९॥ व्यापिप्रज्ञस्त्वत्प्रभावात् क्षमोमिनु तव स्तवे । दिशोऽश्नुतेऽभ्रलेशोऽपि पौरस्त्यानिलसङ्गमात् ॥ ४०॥ भविनां दृष्टमात्रो वा ध्यातमात्रोऽपि वा प्रभो ! । कर्मपाशच्छेदनायापूर्व शस्त्रं किमप्यसि ॥४१॥ शुभानां कर्मणामद्य जगत्यभ्युदयः खलु । पङ्कजानामिवाऽऽदित्ये त्वयि विश्वतमश्छिदि ॥४२॥ निजं फलमदत्त्वाऽपि गलिष्यत्यशुभं मम । शेफालिकापुष्पमिव निशाकरकराहतम् ॥ ४३॥ प्रव्रज्याधारि रूपं ते दरे विश्वाभयप्रदम् । माऽनयाऽपि भगवन् ! दुःखं हरसि जन्मिनाम् ॥४४॥ कर्माणि भवमूलानि च्छेत्तुमत्राऽऽगमः प्रभो! । द्रुमानिवोन्मूलयितुं वने मत्तमतङ्गजः॥४५॥ अलङ्कारो यथा मुक्ताहारा दिहृदयस्य मे । बहिरेष तथाऽन्तस्त्वं भूयात्रिभुवनेश्वर ! ॥ ४६॥ स्तुत्वेति प्रभुमीशानादादाय च पुरन्दरः। नीत्वा च लक्ष्मणादेवीपार्श्वेऽमुश्चद् यथास्थिति ॥४७॥ महीपतिर्महासेनोऽप्यथाकार्षीन्महोत्सवम् । अन्यत्राप्युत्सवायैव जातोऽर्हन् किं पुनर्गृहे ? ॥४८॥ गर्भस्थेऽस्मिन् मातुरासीच्चन्द्रपानाय दोहदः । चन्द्राभश्चैष इत्याहच्चन्द्रप्रभममुं पिता ॥४९॥ हास्यास्पदं यथा स्यात् तथा । २ उत्-ऊवं पादा यस्य स उत्पादः । टिटिभो भाषायाम् 'टिटोडी' स्वकीयान् पादान् | | गगनस्य आधाररूपान् संबुध्य ऊर्ध्वमेव धारयति इति लोकवादः। ३ कराः किरणाः । * °दि हृदसंबृ०॥+महसे सङ०॥। ४ 'चन्द्रप्रभ' इति नाम चकार । ॥३३२॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy