SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सगे: चन्द्रप्रभजिनचरितम् ॥३३१॥ विविधाभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङ्क्षश्चिरं सोऽपालयद् व्रतम् ॥१०॥ महारत्नं महामूल्यैरिव स्थानस्तु कैरपि । देरर्जमर्जयामास तीर्थकृन्नाम कर्म सः॥११॥ कालेन क्षपयित्वाऽऽयुव्रतद्रोः प्रथमं फलम् । विमानं वैजयन्ताख्यं स जगाम महातपाः ॥१२॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे च भरताभिधे । पुरी चन्द्राननेत्यस्ति क्षितेराननसन्निभा ॥१३॥ तस्थामनेकरत्नाढ्या विभात्यापणवीथिका । उद्रेचिताम्भोविभवं भाण्डमम्भोनिधेरिव ॥१४॥ नानाकाराण्यगाराणि नानावर्णानि तत्र च । अदभ्राणीव सन्ध्याभ्राण्यवतीर्णानि भृतले ॥१५॥ तदुद्यानेषु दृश्यन्ते चारणाः प्रतिमास्थिताः । आशिरः-पादनिष्कम्पाः पुरूंपा इव पर्वताः ॥१६॥ तस्यां च वासागारेषु रानेषु प्रतिबिम्बितैः । खैरे केयमन्येति कुप्यन्ति प्रेयसि स्त्रियः॥१७॥ तस्यामासीन्महासेनः सेनाच्छन्नमहीतलः। महीपतिः पतिरपामिवाधृष्यशिरोमणिः ॥१८॥ तद्विक्रमस्य समभूद् भक्तो भृत्य इवानिशम् । प्रतापस्तत्क्रियां कुर्वन्नुर्वी विजयलक्षणम् ॥ १९॥ अलवयशासने तसिन् शासत्यवनिमण्डलम् । अभूदाजन्मविरतः परस्वहरणे जनः॥२०॥ अलब्धमध्योऽब्धिरिव शशीवातिमनोरमः। कल्पद्रुरिव दातेन्द्र इवाधीशश्च सोऽभवत् ॥ २१॥ स्वशरीरे । २ दुखेन अर्जितुं शक्यम्-दुर्लभम् । ३ व्रतवृक्षस्य । ४ यस्य अम्भोविभवः दूरीकृतः ततश्च प्रकटीभूतम् भाण्डम् इत्यर्थः। उद्रेचितं-भाषायाम् 'उलेचेलं'। अथवा यथा मुक्तासु अम्भोविभव:-भाषायाम् पाणी अधिकं भवति तथा यत्र भाण्डे उद्रेचितः-उद्विक्तः अधिकः अम्भोविभवः। ५ अदभ्रम्-अधिकम् । ६ पुरुषरूपाः। ७ रनमयेषु वासगृहेषु। ८ स्वैरिणी इव | का इयमन्या? इति । ९ प्रेयसि-प्रिये पत्यौ। १.शासति-शासनं कुर्वति । ११ दाता इन्द्रः इति पदविभागः। ॥३३१॥ Jain Education InteD L For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy