________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व पञ्चमः
सर्गः
पञ्च लक्षाणि कौमारे पृथिवीपालने पुनः । युक्ता विंशतिपूर्वाङ्या पूर्वलक्षाश्चतुर्दश ॥ १२३ ॥ न्यूनं विंशतिपूर्वाझ्या पूर्वलक्षं पुनव्रते । इत्यायुः श्रीसुपार्श्वस्य पूर्वलक्षाणि विंशतिः ॥ १२४ ॥ श्रीपद्मप्रभनिर्वाणात् सुपार्श्वखामिनिर्वृतिः । गतेष्वर्णवकोटीनां सहस्रेषु नववभूत् ॥ १२५ ॥
अच्युतप्रभृतयोऽथ सुरेन्द्राः स्वामिनो मुनिजनस्य च तस्य ।
अग्निसंस्करणपूर्वमकुर्वन् मोक्षपर्वमहिमानमखर्वम् ॥ १२६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये
पर्वणि श्रीसुपार्श्वस्वामिचरितवर्णनो नाम पञ्चमः सर्गः ॥
सुपार्श्वनाथचरितम् ।
॥३३०॥
BOSASAASAARIFA
॥३३॥
Jain Education Inter
For Private & Personal use only
Tww.jainelibrary.org.