________________
तदादि चाभूत समवसरणेष्वपरेष्वपि । नाग एकफणः पश्चफणो नवफणोऽथवा ॥८॥ खामिनः प्रतिरूपाणि देवा दिक्ष्वपरास्वपि । विकुर्वन्ति स ताशि तत्प्रभावेण भूयसा ॥ ८१ ॥ सङ्घोऽपि भगवांस्तत्र यथास्थानमवास्थित । न स्थानव्यत्ययो जातु सामान्यस्यापि पर्षदि ॥८२॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । विरचय्याञ्जलिं मूर्ध्नि स्तोतुमेवं प्रचक्रमे ॥ ८३॥
निःशेषभुवनकोशपद्मकोशविवस्वते । तुभ्यं नमो भगवते श्रीमते सप्तमार्हते ॥ ८४ ॥ गतं दुःखेन विश्वस्याऽऽविर्भूतं च मुदा प्रभो।। विश्वं तीर्थपरावृत्त्या परावृत्तमिवाधुना ॥ ८५॥ धर्मचकिंस्तव वचोरत्नदण्डेन भास्खता । निर्वाणवैतादयगिरेरमद्योद्घटिष्यते ॥८६॥ उन्नतस्येव मेघस्य भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य सन्तापच्छेदनान्मुदे ॥ ८७॥ अनन्तज्ञान भगवन् ! देशनावचनं तव । दरिद्रैर्द्रविणमिव चिरादस्माभिराप्स्यते ॥ ८८॥ कृतार्था दर्शनेनापि तवाद्य वचनेन तु । विशेषतो भविष्यामो मुक्तिद्वारप्रकाशिना ॥ ८९ ॥ अनन्तदर्शन-ज्ञान-चीर्या-ऽऽनन्दमयात्मने । सर्वातिशयपात्राय तुभ्यं योगात्मने नमः ॥९॥ इन्द्रादिपदवीप्राप्तिः कियदेतज्जगत्पते ! । तव शुश्रूषया यस्मात् त्वादृशैरपि भूयते ॥ ९१॥
इति स्तुत्वा धुसन्नाथे तूष्णीकत्वमुपेयुषि । प्रारेमे भगवानेवं सर्वज्ञो धर्मदेशनाम् ॥ ९२ ।। आत्मनः सर्वमप्येतदन्यत् तदिह तत्कृते । कृत्वा कर्म भवाब्धौ खं पातयत्यबुधो जनः ॥ ९३ ॥ यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् ॥ ९४ ॥ १ उपविवेश। २ हर्षेण, हर्षः प्रकटो भूत इत्यर्थः। ३ हे धर्मचक्रवर्तिन् ! ।
सुपार्श्वजिनदेशना
Jain Education Internal
For Private & Personal use only
Clwww.jainelibrary.org