________________
1-86
त्रिषष्टिशलाकापुरुषचरिते ॥१७९॥
द्वितीयं पर्व प्रथमः सर्गः अजितनाथचरितम् ।
कांश्चिदुत्कटिकासीनान्, कांश्चित् पद्मासनस्थितान् । गोदोहिकासनान् कांश्चित्, कांश्चिद् वीरासनासितान् ॥ वज्रासनजुषः कांश्चित, कांश्चिद्भद्रासनस्थितान् । कांश्चिद् दण्डासनासीनान्, कांश्चिद् वल्गुलिकासनान् ॥ कांश्चित् क्रौञ्चनिषदनान्, कांश्चिद्धसासनस्थितान् । पर्यङ्कासनिनः कांश्चित, कांश्चिदुष्ट्रासनस्थितान् ॥८४॥ कांश्चित ताक्ष्योसनान् कांश्चित, कपालीकरणस्थितान् । आम्रकुब्जासनान् कांश्चित्, कांश्चन स्वस्तिकासनान् ॥ दण्डपद्मासनान् कांश्चित्, कांश्चित सोपाश्रयासनान् । कायोत्सर्गस्थितान् कांश्चित्, कांश्चिदुक्षासनस्थितान् ।। निरपेक्षान् शरीरेऽपि, नियूंढखप्रतिश्रवान् । विविधेषपसर्गेषु, समरेषु भटानिव ॥ ८७॥ अन्तरङ्गानरीन् जिष्णून् , सहिष्णूंश्च परीषहान् । तपोध्यानरलम्भूष्णून् , साधूनपि ददर्श सः॥८८॥ उपेत्याऽरिन्दमाचार्यान् , ववन्दे मेदिनीपतिः । विभ्राणः पुलकव्याजाद्, भक्तिमङ्कुरितामिव ॥८९॥ सूरिवर्योऽप्युपमुखं, विन्यस्तमुखवत्रिकः । धर्मलाभाशिषमदात् , सर्वकल्याणमातरम् ॥९॥ नरेश्वरोऽपि विनयात् , तनुं सङ्कोच्य कूर्मवत् । अवग्रहभुवं मुक्त्वा, निषसाद कृताञ्जलिः ॥ ९१॥ शुश्राव देशनां तस्मादाचार्यादवनीपतिः । ऐकतानमनास्तीर्थकरादिव पुरन्दरः ॥ ९२ ॥ राज्ञस्तद्भववैराग्य, धर्मदेशनया तया । व्यशिष्यताऽवदातत्वं, शरदेव हिमश्रुतेः ॥ ९३ ॥
आचार्यपादान् वन्दित्वा, रचिताञ्जलिसम्पुटः । गिरा विनयगर्भिण्येत्यभ्यधाद् वसुधाधवः ॥ ९४ ॥ अनन्तदुःखरूपाणि, फलान्यनुभवन्नपि । संसारविषवृक्षस्य, जनो वैराग्यभाग् न हि ॥ ९५॥ कथं संसारवैराग्यं, जातं भगवतामिह । आलम्बनविभावेन, भवितव्यं हि केनचित् ॥ ९६॥
निर्वाहितस्वप्रतिज्ञान् । २ एकाग्रचित्तः । ३ इन्द्रः । * °याऽनया ल ॥ ४ विशेषं जातम् । ५ उज्वलत्वम् । ६ चन्द्रस्य ।
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
॥१७९॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education inte