________________
Jain Education Internal
लक्ष्मीदेव्या निपतयां, कटाक्षाभ्यामिवोच्चकैः । स्पृश्यमानश्चामराभ्यामुभयोरपि पार्श्वयोः ।। ७० ।। तुरङ्गैः स्वर्णसन्नाहैः, स्वर्णपक्षैः खगैरिव । वेगिभिर्विजितश्वासै रुन्धानः ककुभोऽखिलाः ॥ ७१ ॥ अञ्जनाचलचूलाभिर्जङ्गमाभिरिवाऽभितः । महास्तम्बेरमैर्भारान्यञ्चैयन्नवनीतलम् ॥ ७२ ॥ स्वयं समन्तात् सामन्तैर्भक्तितः परिवारितः । निजस्वामिमनोज्ञानान्मनः पर्ययिकैरिव ॥ ७३ ॥ बन्दिकोलाहलस्पर्द्धादिव प्रसृमरैर्दिवि । नादैर्मङ्गलतूर्याणां दूरात् पिशुनितागमः ॥ ७४ ॥ करेणुकाधिरूढाभिर्वारस्त्रीभिः सहस्रशः । शृङ्गाररसवापीभिः परितः परिवारितः ॥ ७५ ॥ सिन्धुरस्कन्धमारूढश्छायाकुलैनिकेतनम् । उद्यानं नन्दनप्रायं प्राप तद् भूमिवासवः ॥ ७६ ॥ [ सप्तभिः कुलकम् ]
उत्तीर्य कुञ्जरस्कन्धादवनीपतिकुञ्जरः । प्रविवेश तदुद्यानं सिंहो गिरिगुहामिव ॥ ७७ ॥ वज्रसंवर्मितमिवाऽभेद्यं मन्मथपत्रिणाम् । रागरोगागर्दैङ्कारं, द्वेषद्वेषिद्विषन्तपम् ॥ ७८ ॥ क्रोधानलनवाम्भोदं, मानद्रुममहागजम्। मायोरगीगरुत्मन्तं, लोभशैलमहाशनिम् ॥ ७९ ॥ मोहान्धकारर्तरणिं, तपस्तेजोऽनलारणिम् । क्षमासर्वस्वधरणिं, बोधिवीजाम्बुसारणिम् ॥ ८० ॥ आराममिव धर्मद्रोरात्मारामं महामुनिम् । आरादरिन्दमाचार्यमद्राक्षीत् तत्र पार्थिवः ॥ ८१ ॥ [ चतुर्भिः कलापकम् ]
१ महागजैः । २ नम्रीकुर्वन् । ३ मनः पर्यायज्ञानिभिः । ४ सूचितागमनः । ५ छायाव्याप्तस्थानम् । ६ कामवाणानाम् । वैद्यम् । ८ सूर्यम् ।
For Private & Personal Use Only
www.jainelibrary.org.