________________
SAGARLASSANSACCESS
धनुःशतद्वयोत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रूपसम्पदः ॥ ५३॥ दाक्षिण्येन प्रभुः पित्रोनृपपुत्रीरुपायत । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् ॥ ५४॥ भोग्यं कर्म क्षपयितुं रमणीभिः समं विभुः। अरस्त भगवन्तो हि कर्मच्छेदाय तत्पराः॥५५॥ ततो गतेषु कौमारे पूर्वलक्षेषु पञ्चसु । अभ्यर्थ्याऽऽरोपितं पित्रा प्रभु भारमुद्दधे ॥ ५६ ॥ विंशत्यङ्गैः समधिकाः पूर्वलक्षाश्चतुर्दश । व्यतीयाय जगन्नाथः पृथिवीं परिपालयन् ॥ ५७॥
उपलक्ष्येव संसारविरक्तं स्वामिनो मनः । उपखाम्याययुर्ब्रह्मलोकाल्लोकान्तिकामराः॥५८॥ न बोध्यसे खयम्बुद्धः खभत्या स्मार्यसे पुनः। तीर्थं प्रवर्तय स्वामिनित्युक्त्वा ते दिवं ययुः॥ ५९॥
पास सुपार्श्वस्खाम्यपि ततो दीक्षादानोत्सवोत्सुकः । दानचिन्तामणिर्दानं ददौ संवत्सरावधि ॥६॥ सांवत्सरिकदानान्ते वासवैश्चलितासनैः । दीक्षाभिषेको विदधे सुपार्श्वखामिनस्ततः॥ ६१॥ अथो मनोहरा नाम नानारत्नमनोहराम् । अध्यारुरोह शिबिकां शिवगामी जगत्पतिः॥ ६२॥ अन्वीयमानो भगवान् सुरा-ऽसुर-नरेश्वरैः । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ।। ६३ ॥ त्रिजगद्भूषणं स्वामी तत्रौज्झद् भूषणादिकम् । शक्रन्यस्तं देवदृष्यं स्कन्धदेशे दधार च ॥ ६४ ॥ ज्येष्ठशुद्धत्रयोदश्यां रोधायां पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्रावजत् प्रभुः॥६५॥
१ विवाहं चकार । २ धारयाञ्चकार । ३ विंशत्यङ्गैः-विंशतिपूर्वाङ्गैरित्यर्थः । ४ व्यतीतानि । ५ स्वामिनः समीपम् उपस्वामि । ६ तीर्थङ्करा हि दीक्षाग्रहणात् पूर्व संवत्सरपर्यन्तं भूरि भूरि दानं कुर्वन्ति अत उक्तं दीक्षादानोत्सवोत्सुकः। - सिद्धिगतिं गन्ता। ८ औज्झत् मुमोच । ९ विशाखानामके नक्षत्रे ।
४ सुपार्श्वजिनस
दीक्षा केवळ४ा ज्ञानं च
Jain Education in
For Private & Personal use only
www.jainelibrary.org