________________
त्रिषष्टिशलाका
पुरुषचरिते
महाकाव्ये
॥३२७॥
Jain Education Internal
दत्से समस्त कल्याणैर्यत् सुखं श्रभ्रिणामपि । तिर्यग नरा-मराणां तत् कथं नासि सुखप्रदः ९ ॥ ४० ॥ अप्युयोतो जगत्रय्यामस्मिन् जन्मोत्सवे तव । उदेष्यत्केवलज्ञानतरणेररुणायते ॥ ४१ ॥ त्वत्प्रसादस्य सम्पैर्कादिवैताः ककुभोऽखिलाः । प्रसादं कलयामासुरधुना परमेश्वर ! ॥ ४२ ॥ अमी च वान्ति सुखदाः पवनाः पावैनाकृते ! । सुखदे त्वयि नाथे हि जगतां कः प्रतीपकृत् १ ॥ ४३ ॥ धिग् नः प्रमादिनो धन्यान्यासनान्यपि तानि नः । देव ! त्वजन्मकल्याणं चलित्वाऽज्ञापि यैः क्षणात् ॥४४॥ निदानं देव ! बध्नामि निषिद्धमपि सम्प्रति । त्वद्दर्शनफलं मेऽस्तु त्वयि भक्तिर्निरन्तरा ॥ ४५ ॥
स्तुत्वैवं प्रमादाय शक्रः सत्वरमेत्य च । मुमोचालक्षितं पृथ्वीदेव्याः पार्श्वे यथास्थिति ॥ ४६ ॥ प्राणिनः प्रीणयन् कारामोक्षणादिभिरद्भुतैः । महोत्सवं नृपोऽकार्षीदानन्दफलपादपम् ॥ ४७ ॥ गर्भस्थेऽस्मिन् सुपार्श्वाभूञ्जननी यत् ततः प्रभोः । सुपार्श्व इत्यभिधानं प्रतिष्ठः प्रत्यतिष्ठिपत् ||४८ ||| शक्रसङ्क्रमिताङ्गुष्ठेसुधापो ववृधे प्रभुः । सुधान्धसामपि वन्द्या अर्हन्तोऽस्तन्यपा यतः ॥ ४९ ॥ उत्तीर्योत्तीर्य चोत्सङ्गाच्चापलाच्छैशवोचितात् । वञ्चवश्चं मुहुर्धात्रीश्चिक्रीडेतस्ततः प्रभुः ॥ ५० ॥ पणपूर्व क्रीडतश्च मर्त्यरूपान् सुरान् प्रभुः । जिगाय लीलया शक्ताः क्रीडायामपि केऽर्हताम् १ ॥ ५१ ॥ शैशवं व्यतिचक्राम क्रमेण परमेश्वरः । क्रीडन् विचित्रक्रीडाभित्रियामामिव कामुकः ॥ ५२ ॥
१ नारकाणाम् । २ अरुणोदय इव । ३ कृपायाः सम्बन्धात् । ४ प्रसन्नताम्-निर्मलताम्। * पवनाकृते संवृ० । पवित्रीकरणार्थम् इति संबृ० टिप्पणी ॥ ५ पवित्राकृतियुक्त ! ६ द्वितीयाबहुवचनम् । ७ कारा- कारागृहम् । ८ स्थापयामास । ९ यः अङ्गुष्ठे शक्रसंक्रमितां सुधां पिबति । १० सुधाभक्षका देवाः । ११ अर्हन्तो न मातरं धयन्ते अतः अस्तन्यपाः । १२ त्रियामा - रात्रिः ।
For Private & Personal Use Only
तृतीयं पर्व
पश्चमः
सर्गः
सुपार्श्वनाथचरितम् ।
॥३२७॥
www.jainelibrary.org.