________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
पञ्चमा
सर्ग: सुपार्श्वनाथचरितम्।
॥३२६॥
इतश्च जम्बूद्वीपस्यामुष्य क्षेत्रेऽत्र भारते । पुरी वाराणसीत्यस्ति काशिदेशस्य मण्डनम् ॥१२॥x रत्नभित्तिषु गेहेषु तस्यामुद्दयोतशालिषु । अष्टप्रकारपूजायां दीपो देवाग्रतो यदि ॥१३॥ चैत्येषु तस्यामुद्दण्डरैदण्डोपरि चन्द्रमाः। धर्मस्सैकातपत्रस्याऽऽतपत्रश्रियमश्नुते ॥ १४ ॥ विद्याधर्यो रममाणास्तद्वा-ऽट्टालकोपरि । जगतीजालकटकान् विस्मृत्य सुखमासते ॥१५॥ वासागारेषु कूजन्ति तस्यां पारापता निशि । रतिभर्तुः प्रबोधार्थमिव मङ्गलपाठकाः ॥१६॥ सतां प्रतिष्ठाकल्पद्रुः प्रतिष्ठाभाक् सुरेन्द्रवत् । प्रतिष्ठो नाम तत्राऽऽसीन्यायनिष्ठो महीपतिः ॥ १७॥ मेरोरिव महत्त्वेनाप्रतिरूपस्य सर्वदा । तस्यैव पादच्छायायामतिष्ठदखिलं जगत् ॥१८॥ श्वेतातपत्रैर्मायूरातपत्रैश्च निरन्तरैः । द्यौर्बलाकाघनाङ्केच तसिन् दिग्विजयिन्यभूत् ।। १९ ॥ सोऽभूत् प्रत्यर्थिनां युद्धे न कदापि पराङ्मुखः । अर्थिनामिव निःसीमपुरुषव्रतभूषणः ॥२०॥ आजन्मानन्यसाहाय्यो लीलयैव महाभुजः । स सदा धारयामास लीलाकमलवन्महीम् ।। २१ ॥ तस्य पृथ्वीपतेः पृथ्वी नाम पृथ्वीव जङ्गमा । सधर्मचारिण्यभवत् स्थैर्यादिगुणभाजनम् ।। २२॥ तस्याः शीलं च रूपं च नित्यं भूषणतां ययौ । भूषणानि तु बाह्यानि भूष्यतां प्रतिपेदिरे ॥ २३॥ निसर्गनैर्मल्यजुषो गुणास्तस्यामनेकशः । उत्पेदिरे ताम्रपर्णीनद्यां मुक्ताकणा इव ॥ २४ ॥ लावण्यसलिलं वक्र-नेत्र-पाण्यक्षिपङ्कजम् । तद्रूपमाभाच्छ्रीदेव्याः पद्मद इवापरः॥ २५॥
--सुवर्णम् । २ वमो दुर्गः, अट्टालकः भाषायाम् 'अटारी'। ३ अव्यक्तं शब्दायन्ते । * पत्रमाय संवृ०॥ ४ रिपूणाम् । + तभीष संवृ० मो०॥ ५ भूमिरिव ।
॥३२६॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org |