SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥ ३२५ ॥ Jain Education Inter अष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां साधैकविंशती राज्यपालने ॥ १९४ ॥ अङ्गैः षोडशभिर्न्यनं पूर्वलक्षं पुनर्वते । इति त्रिंशत्पूर्वलक्षाण्यायुः पद्मप्रभप्रभोः ॥ १९५ ॥ सुमतिस्वामि निर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतायामब्धिकोटीनां सहस्रनवतावभूत् ॥ १९६ ॥ इन्द्रा चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः । शरीरसंस्कारमकार्षुरुच्चैर्निर्वाणकल्याणमहोत्सवं च ॥ १९७ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीपद्मप्रभखामिचरितवर्णनो नाम चतुर्थः सर्गः ॥ For Private & Personal Use Only तृतीयं पर्व चतुर्थः सर्गः पद्मप्रभ स्वामि चरितम् ।। ३२५ ।। www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy