________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
॥ ३२५ ॥
Jain Education Inter
अष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां साधैकविंशती राज्यपालने ॥ १९४ ॥ अङ्गैः षोडशभिर्न्यनं पूर्वलक्षं पुनर्वते । इति त्रिंशत्पूर्वलक्षाण्यायुः पद्मप्रभप्रभोः ॥ १९५ ॥ सुमतिस्वामि निर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतायामब्धिकोटीनां सहस्रनवतावभूत् ॥ १९६ ॥ इन्द्रा चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः । शरीरसंस्कारमकार्षुरुच्चैर्निर्वाणकल्याणमहोत्सवं च ॥ १९७ ॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीपद्मप्रभखामिचरितवर्णनो नाम चतुर्थः सर्गः ॥
For Private & Personal Use Only
तृतीयं पर्व
चतुर्थः
सर्गः
पद्मप्रभ
स्वामि
चरितम्
।। ३२५ ।।
www.jainelibrary.org.