SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ तत्तीर्थजन्मा कुसुमो नीलाङ्गो मृगवाहनः । सफलं चाभयदं च विभ्राणो दक्षिणौ करो ॥१८॥ पभप्रभविभ्रत् पाणी नकुला-ऽक्षसूत्रिणौ दक्षिणेतरौ । सदा सनिधिवासीद् भर्तुः शासनदेवता ।। १८१ ॥ | जिनशासन युग्मम् ॥ देवदेच्या तथोत्पन्नाऽच्युता नाम श्यामाङ्गी नरवाहना। बिभ्राणा दक्षिणी बाहुदण्डौ वरद-पाशिनौ ॥ १८२॥ वामौ च कार्मुकधरा-ऽभयदौ बिभ्रती भुजौ। पद्मप्रभजिनेन्द्रस्याभवच्छासनदेवता ।। १८३॥ अमुक्तसन्निधिस्ताभ्यां विश्वानुग्रहकाम्यया। विजहार जगत्स्वामी ग्रामा-ऽऽकर-पुरादिषु॥१८४॥युग्मम्।। साधूनां त्रीणि लक्षाणि सहस्रास्त्रिंशदेव च । साध्वीनां च चतुर्लक्षी सहस्राणि च विंशतिः॥१८५॥ चतुर्दशपूर्वभृतां द्वे सहस्रे शतत्रयम् । अवधिज्ञानवतां च सहस्राणि पुनर्दश ॥ १८६॥ पद्मप्रभनिनमनःपर्ययिणां त्रीणि शतान्ययुतमेव च । सहस्राणि द्वादश तु केवलज्ञानशालिनाम् ॥ १८७॥ परिवार: वैक्रियलब्धिसहस्राः पोडशाष्टोत्तरं शतम् । बादलब्धिधराणां तु सहस्रा नव षट्शती ॥१८८॥ श्रावकाणामुमे लक्षे षट्सप्ततिसहस्यपि । श्राविकाणां पुनः पञ्च लक्षाः पञ्च सहस्यपि ॥ १८९ ।। परिवारेऽभवद् भर्तुः केवलज्ञानकालतः । षण्मास्या पोडशाङ्योनं पूर्वलक्षं विहारिणः ॥ १९॥ पचप्रभविनमोक्षकालमथाऽऽसन्नं विदित्वा परमेश्वरः । सम्मेतादि जगामाथानशनं मासिकं व्यधात् ॥१९॥ दानिर्वाणम् मार्गशीर्षे च कृष्णकादश्यां चित्रास्थिते विधौ । क्षीणशेषचतुष्कर्मा सिद्धानन्तचतुष्टयः ॥ १९२ ॥ मुनीनामनशनिनां शतैख्यौः सहाष्टभिः। ध्यानाच्चतुर्थाच्चतुर्थ पुमर्थमममत् प्रभुः॥१९३॥ युग्मम् ।। * ° पूर्वधरा द्वे संघृ० मो० ॥ षोडशाङ्गया उनम् । २ पुरुषार्थम् । मौत्तरं शतम् विकाणां पुन: पान पूर्वलक्षं Jain Education Inter L For Private & Personal use only GILw.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy