________________
Eesti
T
तृतीयं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३२२॥
सर्ग: पद्मप्रभस्वामिचरितम्
O SOS
शङ्खादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ ११५॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदी-मत्कुणादयः। विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥११६॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मैथ्यन्ते चाऽऽसनादिभिः॥११७॥ चतुरिन्द्रियताभाजः सरंघा भ्रमरादयः । मधुमक्षैर्विराध्यन्ते यष्टि-लोष्टादिताडनैः ।। ११८॥ ताड्यन्ते तालवृन्ताद्यैाग दंश-मशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिका-मर्कटादयः ॥११९॥ पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः। धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः॥१२०॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसार्थिभिः॥१२१॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैार्यन्ते मांसकातिभिः ॥ १२२ ॥ मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ १२३॥ क्षुधा-पिपासा-शीतोष्णा-ऽतिभारारोपणादिना । कशा-ऽङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी ॥ १२४॥ खेचरास्तित्तिर-शुक-कपोत-चटकादयः । श्येन-सिश्चान-गृध्राद्यैर्ग्रस्यन्ते मांसगृभुभिः ॥ १२५॥ मांसलुब्धेः शाकुनिकै नोपायप्रपञ्चतः । सङ्गृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ १२६ ॥ जला-ऽग्नि-शस्त्रादिभवं तिरश्चां सर्वतोभयम् । कियद् वा वर्ण्यते स्वखकर्मबन्धनिबन्धनम् ॥ १२७॥
मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ।। १२८॥ १ षट्पदी यूका, भाषायाम् 'जू'। * मर्य(र्यन्ते संबृ० मो० ॥ २ सरघा मधुमक्षिका, भाषायाम् 'मधमाख' । ३ मर्कट ऊर्णनाभः, भाषायाम् करोळीयो। ४ पक्षिघातकाः शाकुनिकाः। 1 रूपविड संवृ०॥
॥३२२॥
ASSURES ROSAS
Jan Education inter
For Private & Personal use only
www.jainelibrary.org