________________
तृतीयं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सर्गः पद्मप्रभखामिचरितम् ।
॥३२॥
समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैबलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलाकिका ॥ ९॥ गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥ ९१॥ दारुदारं विदार्यन्ते दारुणैः कचैः क्वचित । तिलपेषं च पिष्यन्ते चित्रयः क्वचित् पुनः॥ ९२॥ पिपासार्ताः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ९३ ।। छायाभिकाशिणः क्षिप्रमसिपत्रवनं गताः। पंचशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ९४॥ संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायापुत्रिकाः क्वापि स्मारितान्यवधूरतम् ॥९५॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु॥९६॥ भ्राष्ट्र-कण्डू-महाशूल-कुम्भीपाकादिवेदनाः। अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ ९७ ।। छिन्न-भिन्नशरीराणां भूयो मिलितवर्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते बक-कङ्कादिपक्षिभिः ॥९८॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालम् आ त्रयस्त्रिंशसागरम् ।। ९९ ॥
तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥१०॥ . बहूनि लघूनि छिद्राणि यस्मिन् तेन लघुच्छिद्रेण साधनेन, भाषायाम् 'जतरडो' इति सुवर्णकारप्रसिद्धम् उपकरणम् । २ शलाकिका भाषायाम्-'सळी' । ३ काष्ठविदारणवत् । ४ क्रकचं करपत्रम, भाषायाम् 'करवत' । ५ तिलपेषणवत् । *पुनस्तत्र त्रसंवृ०॥ ६ पत्ररूपशस्त्रैः । ७ असकृद् वारंवारम् । ८ अयःपुत्रिकाः लोहपुत्तलिकाः । ९ क्रियाविशेषणम्, परस्त्रीरमण | स्मारयित्वा इति भावः । १० खाद्यन्ते । ११ भ्राष्ट्रम् 'भट्टि' इति भाषायाम्। १२ कण्ड भ्राष्ट्रसमानम् । १३ 'भ्रस्जीत् पाके' इत्यस्य, 18 |पच्यन्ते इत्यर्थः। १४भटित्रम् भाषायाम् -'भडथु' इति। १५वर्म शरीरम् । °नि क्लिश्यन्ते संवृ०मो०॥७६कृष्यन्ते आकृष्यन्ते।
॥३२१॥
Jain Education i
n
For Private & Personal use only
www.jainelibrary.org