SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ पद्मप्रभजिनदेशना रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीम-कान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥ ७७॥ सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत् प्रमाणं सभासदः॥७८॥ महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ।। ७५॥ भूयो भूयो भवत्पाददर्शनं मे भवत्विति । आशंसामि जगन्नाथ ! निर्वाणमपि नापरम् ॥ ८॥ एवं स्तुत्वा स्थिते शके प्रारेभे धर्मदेशनाम् । पश्चत्रिंशदतिशयान्वितया भगवान् गिरा ।। ८१॥ पारावार इवापारः संसारो घोर एष भोः ! । प्राणिनश्चतुरशीतियोनिलक्षेषु पातयन् ॥ ८२ ॥ श्रोत्रियः श्वपचः स्वामी पत्तिब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ॥ ८३॥ न याति कतमां योनि ? कतमां वा न मुञ्चति? । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ।। ८४ ॥ समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ।। ८५॥ संसारिणश्चतुर्भेदाः वंभ्रि-तिर्यङ्-नरा-ऽमराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥८६॥ ___ आयेषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ।। ८७॥ नरकेघृष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्यंत तदा भुवमनाप्नुवन् ॥ ८८ ॥ उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥ ८९॥ कुरो नृशंसः । * °सारोऽप्येष एव भोः! संबृ० मो० ॥ योन्यावर्तेषु संबृ० मो० ॥ २ श्रात्रियोऽपि वेदज्ञब्राह्मणोऽपि चण्डालो भवति । एवं स्वामी अपि पत्तिः भाषायाम् 'पगी' भवति । ३ भाटकेन प्राप्तां कुटीम्, भाटकम् भाषायाम् 'भाई। ४ श्वभ्रम् नरकम् , श्वश्री नरकवासी। नरकगतिक्लेशस्वरूप Jan Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy