________________
स्तुत्वैवं नाथमादाय शक्रो द्रुतमुपेत्य च । सुसीमास्वामिनीपार्थे मुमोच द्यां जगाम च ॥५०॥ पद्मशय्यादोहदोऽस्मिन् यन्मातुर्गर्भगेऽभवत् । पद्माभश्चेत्यमुं पद्मप्रभ इत्याह्वयत् पिता ॥५१॥ लाल्यमानो धुधात्रीभिः क्रीडन् सुरकुमारकैः । क्रमेण ववृधे स्वामी द्वितीयं चाऽऽसदद् वयः॥५२॥ सार्धधन्वद्विशत्युच्चः पृथूरस्को बभौ प्रभुः । पद्मरागशिलालुप्तक्रीडाशैल इव श्रियः॥ ५३॥ तित्यक्षुरपि संसारं खामी लोकानुवर्तनात । माता-पित्रनुरोधाच चक्रे दारपरिग्रहम् ॥ ५४॥ जन्मतः पूर्वलक्षेषु गतेष्वर्धाष्टमेष्वथ । उपरोधात् पितुः स्वामी राज्यभारमुपाददे ॥ ५५॥ राज्यं च पालयन् साधो पूर्वलक्षकविंशतिम । तथा पोडश पूर्वाङ्गाण्यत्यकामजगत्पतिः ॥ ५६ ॥ भवपारं जिगमिषुः स्वामी लोकान्तिकामरैः । दीक्षायै प्रेरितो गत्यै पथिकः शकुनैरिव ॥ ५७॥ ददौ च वार्षिकं दानं ददतश्च प्रभोर्वसु । कुबेरप्रेरिताः सन्तो जृम्भकाः पर्यपूरयन् ।। ५८॥
अथेन्द्र-भूपैर्विहिताभिषेकः शिविकां प्रभुः। आरुह्य निर्वृतिकरां सहस्राम्रवणं ययौ ॥ ५९॥ चित्रायां कार्तिक कृष्णत्रयोदश्यां च पष्ठकृत । समं राजसहस्रेणापराहे प्राबजत् प्रभुः ॥६॥ द्वितीयदिवसे स्वामी पुरे ब्रह्मस्थलेऽकरोत । पारणं परमान्नेन सोमदेवनृपौकसि ॥ ६१॥ अमरा विदधुस्तत्र पञ्चदिव्याभूतान्यथ । स तु चक्रे नृपो रत्नपीठं यत्र स्थितो विभुः ॥६२॥
१ स्वर्गम्। २ द्वितीयं वयः यौवनम् , आस दत् प्राप। * चाभवद् संवृ० मो०॥ ३ पृथु विशालम् , उरः वक्षः।। ॥ त्यक्तुम् इच्छुः। * कातिव संवृ०॥ मेषु च संवृ० सङ्घ०॥ ५ आग्रहात् । ज्यं प्रपालयन् सार्धपू संबृ०॥
1|| सङ्घ० ॥ ६ तन्नामकाः कुबेराज्ञावशवर्तिनो देवविशेषाः । त्रिषष्टि. ५५
पद्मप्रभजिनल
प्रवज्या
STEOS
Jain Education Intere
For Private & Personal use only
www.jainelibrary.org,