________________
C
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीयः
सर्गः
सुमतिखामि
॥३१९॥
चरितम्
ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । कार्तिककृष्णद्वादश्यां चन्द्रे चित्रागते सति ॥ ३७॥ सद्यो वक्रा-तिचाराभ्यां ग्रहेषच्चगतेषु च । पद्मवर्ण पद्मचिह्न सा देवी सुषुवे सुतम् ॥ ३८॥ पटपञ्चाशद् दिकुमार्यः सूतिकमैत्य चक्रिरे । अथाऽऽगत्य प्रभुं शक्रोऽनैपीत् वर्णाद्रिमूर्धनि ॥ ३९॥ शक्रोत्सङ्गस्थितं नाथमिन्द्रास्तत्राऽच्युतादयः। क्रमेणास्नपयन् सर्वेऽनुज्येष्ठं सोदरा इव ॥४०॥ ईशानाङ्कस्थितं नाथं शक्रोऽपि हि यथाविधि । नपयामास पूजादि कृत्वा चेत्यभितुष्टुवे ॥४१॥ __असिन्नपारे संसारमरौ सञ्चारिणां चिरात् । त्वदर्शनमभूद् देव ! देहभाजां सुधाप्रेपा ॥४२॥ रूपेणाप्रतिरूपं त्वामश्रान्तं पश्यतां सताम् । कृतार्थेयं समभवद् देवानां निर्निमेषता ॥४३॥ नित्यान्धकारे प्रद्योतः सुखं निरॅयिणामपि । अभृत् ते तीर्थनाथत्वरूपकस्याऽऽमुखं ह्यदः ॥४४॥ पुण्यैः संसारिणां देव! कृपासारणिवारिणा । सिक्त्वा नयसि वृद्धिं त्वं चिराद् धर्ममहीरुहम् ॥४५॥ जगत्रितयनाथत्वं ज्ञानत्रितयधारिता । इदमाजन्म सिद्धं ते शीतलत्वमिवाम्भसाम् ॥ ४६॥ पद्मवर्ण ! पद्मचिह्न ! पद्मगन्धिमुखानिल ! । पद्मानन ! पद्माद्वैत ! पद्मासम ! जय प्रभो! ॥४७॥ अपारो दुस्तरश्चायं सदा संसारसागरः । जानुदनोऽधुना नाथ ! त्वत्प्रसादाद् भविष्यति ॥ ४८॥ न कल्पान्तरसाम्राज्यं नानुत्तरनिवासिताम् । वाञ्छामि किन्तु शुश्रूषां भवतः पादपद्मयोः॥४९॥
'चित्रा' नाम नक्षत्रम् । २ कर्म एत्य-कमैत्य । एत्य आगम्य । ३ स्वर्गादिः मेरुः । ४ स्तुतिं चकार । ५ प्रपा सर्वसाधारणो जलपानमण्उपः, भाषायाम् 'परब'। ६ श्रमरहितम् यथा स्यात् तथा । ७ निरयो नरकः। ८ आमुखं प्रथमः प्रारम्भः तीर्थनाथस्वरूपनाटकस्य प्रारम्भिकं फलम् । *वाम्भसःसंवृ० सङ्घ०॥९ अद्वैतेन पद्मरूपाभेदेन सर्वत्र पद्ममयत्वात् ।
MORELALCASEASOOTRAM
॥३१९ ॥
Jain Education Internal
For Private & Personal use only
X
w.jainelibrary.org