________________
त्रिषष्टि
शलाकापुरुषचरिते
तृतीयं पर्व तृतीयः सर्ग:
सुमति
महाकाव्ये ॥३१८॥
स्वामिचरितम् ।
त्यजन्त्येते न यावन्मां पुण्यपाकक्षयादिह । तावत् पौरुषमालम्ब्य त्यजाम्येतानसंशयम् ॥ १२ ॥ एवं विचिन्त्य सुचिरं विवेकमणिरोहणः । धाराधिरूढवैराग्यो राज्यं पुत्राय दत्तवान् ॥१३॥ पिहिताश्रवसूरीणां पादपद्मान्तमेत्य सः । उपाददे परिव्रज्यां मोक्षत्रज्यामहारथीम् ॥ १४॥ त्रिगुप्तिः पञ्चसमितिर्निर्ममो निष्परिग्रहः । निशितं खगधारावचिरं सोऽपालयद् व्रतम् ॥१५॥ स विंशतिस्थानकेभ्यः स्थानः कतिपयैरपि । आर्जयत् तीर्थकृन्नाम कर्म निर्मलमानसः ॥ १६ ॥ शुभध्यानपरः स्वायुः क्षपयित्वा महामनाः । ग्रैवेयकेऽऽभून्नवमे महर्द्धिरमरोऽथ सः॥ १७ ॥ __ इतश्च जम्बूद्वीपान्तर्वर्षेऽत्र भरताभिधे । कौशाम्बीत्यस्ति नगरी वत्सदेशस्य मण्डनम् ॥ १८॥ तत्रोच्चतरचैत्याग्रसिंहाभ्यणे परिभ्रमन् । त्रस्यैताङ्ककुरङ्गेण यातीन्दुनिष्कलङ्कताम् ॥ १९॥ तंत्रावासगृहेषूच्चैधूपधूमा वितन्वते । युग्म॑यूनां रतभ्रष्टांशुकानामंशुकश्रियम् ॥२०॥ स्वस्तिकन्यस्तमुक्तासु तत्र प्रतिगृहं शुकाः। चश्वाघातं वितन्वन्ति दाडिमीबीजशङ्कया ॥ २१ ॥ श्रीमान् सर्वो जनस्तत्र नान्यस्खं कोऽपि लुण्टति । उद्यानकुसुमामोदस्योल्लुण्टाकः परं मरुत् ॥ २२ ॥ आसीत् तत्र धरो राजा धरायास्तापनोदैनात् । धारणाच्चाप्यधरयन् धाराधर-धराधरान् ।। २३ ॥
मणिरोहणः मणिपर्वतः । २ प्रवर्तमाना धारा यथा उत्तरोत्तरं वर्धते तथा धाराम् अधिरूढम् वैराग्यं यस्य । ३ व्रज्या-मार्गः। ४ उपार्जयामास । * ताङ्गकु संवृ०॥ ५ अङ्कस्थहरिणेन, अङ्को नाम लाञ्छनम् उत्सङ्गो वा। तत्र वा संवृ० सङ्घ० ॥ |६ दम्पतीनाम् । रतं रतिक्रीडा, अंशुकं वस्त्रम् । ७ नोदनं दूरीकरणम् । धरणा संवृ० सङ्घ ॥ ८ धारणं च यथास्थान | व्यवस्थापनम् । ९ धाराधरो मेघः, धराधरः पर्वतः ।
पद्मप्रभजिन
जन्मपुरी पितरो च
२१॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org