________________
त्रिषष्टि
शलाका
पुरुषचरिते महाकाव्ये
॥३१७॥
Jain Education Inter
कौमारेऽयुः पूर्वलक्षा दश राज्ये पुनः प्रभोः । पूर्वलक्षैकोनत्रिंशद् द्वादशाङ्गसमन्विता ॥ २६९ ॥ पूर्वलक्षं द्वादशाङ्गन्यूनं व्रतधरस्य तु । चत्वारिंशत्पूर्वलक्षा इत्यायुः सुमतिप्रभोः ॥ २६२ ॥ अभिनन्दननिर्वाणात् सुमतिखामिनिर्वृतिः । कोटिलक्षेषु नवसु सागराणां गतेष्वभूत् ।। २६३ ।। भर्तुः सहस्रयतिनां च तदा शरीरसंस्कारमग्निजनितं विधिवद् विधाय । निर्वाणपर्वमहिमानमकार्षुरिन्द्रा नन्दीश्वरान्तरगमंच पुनः स्वलोकम् || २६४ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये तृतीयपर्वणि सुमतिखामिचरितवर्णनो नाम तृतीयः सर्गः ॥
For Private & Personal Use Only
तृतीयं पर्व तृतीयः
सर्गः
सुमति
स्वामिचरितम् ।
॥३१७॥
www.jainelibrary.org.