________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीयः सर्गः
सुमति
खामि
॥३१५॥
चरितम् ।
वैशाखसितनवम्यां पूर्वाह्ने स मघासु भे । प्रात्राजीनित्यभक्तेन सहस्रेण नृपैः सह ॥ २०६॥ उत्पेदे स्वामिनो ज्ञानं मनःपर्ययसंज्ञकम् । अनुजन्मेव दीक्षायाः प्रियमित्रमिवाथवा ॥ २०७॥ दिने द्वितीये विजयपुरे पद्मस्य भूपतेः । सदने विदधे स्वामी परमानेन पारणम् ।। २०८॥ वसुधारादीनि पश्चाद्भुतदिव्यानि चक्रिरे । तत्र देवा रत्नपीठं त्वायै पद्मपार्थिवः ॥२०९॥ विविधाभिग्रहधरः सहमानः परीषहान् । वर्षाणि विंशतिं स्वामी विजहार ततो महीम् ॥ २१० ॥
ग्रामा-ऽऽकरप्रभृतिषु विहरन् प्रभुरन्यदा । सहस्राम्रवणं दीक्षाग्रहणस्थानमाययौ ॥२११॥ प्रियङ्गुमूले ध्यानस्थस्यापूर्वकरणात् प्रभोः । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः ॥ २१२ ॥ चैत्रस्य शुक्लैकादश्यां मघास्थे च निशाकरे । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ॥ २१३ ॥ तज्ज्ञात्वाऽऽसनकम्पेनाऽऽगत्येन्द्राः ससुरा-ऽसुराः । चक्रुः समवसरणं खामिनो देशनाकृते ॥ २१४ ॥ तत्र प्रविश्य प्रारद्वारा प्रेदक्षिण्यकृत प्रभुः । धनुःषोडशशत्यग्रक्रोशोचं चैत्यपादपम् ॥ २१५ ॥ तीर्थाय नम इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः । प्रा खो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ॥२१६॥ सङ्घोऽप्यस्थाद् यथास्थानं ससुरा-ऽसुर-मानुषः । नमस्कृत्य जगन्नाथं वज्रभृच्चैवमस्तवीत् ॥ २१७॥
गायन्निवालिविरुतैर्नृत्यन्निव चलैदलैः । त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ २१८ ॥ * तपञ्चम्यां संवृ० मो० ॥१ लघुभ्राता इव । २ आकराः खनीप्रदेशाः । ३ यत्र तपसि षड्वेला भोजनं न क्रियते । षड्वेलाः भाषायां 'छ टंक' इति । एका वेला तपसः पूर्वम्, चतस्रो वेलाः तपोदिवसद्वये, एका च पारणकदिवसे, इति एवं तपसो नाम 'षष्ठः' इति |सार्थकम् । ४ पूर्वदिशास्थितेन द्वारा । ५ प्रदक्षिणां चकार । ६ अलयः भ्रमरास्तेषां विरुतैः गुञ्जनः ।
सुमतिजिनकेवलज्ञानम्
|॥३१५॥
Jan Education inte
For Private & Personal Use Only
4
www.jainelibrary.org