________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीया सर्गः
॥३१४॥
गर्भप्रभावाद् देव्यैवं विहिते तत्र निर्णये । विसिष्मिये स्मेरनेत्रा परिषत् सा चतुर्विधा ॥ १७७॥ तदा ते जग्मतुर्वेश्म सूनोर्मातृ-विमातरौ । हृष्ट-म्लाने कमलिनी-कुमुदिन्याविवोषसि ॥ १७८॥
बाधामजनयन् देव्या लघूकरणवानिव । क्रमेण ववृधे गर्भः शुक्लपक्ष इवोडुपः ॥ १७९॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । वैशाखविशदाष्टम्यां मघास्थे च निशाकरे ॥१८॥
सुमतिसुवर्णवण क्रौञ्चाई मृगाङ्कमिव पूर्वदिक् । मङ्गलास्वामिनी सूनुरत्नं प्रसुषुवे सुखम् ॥ १८१॥
स्वामित्रैलोक्ये क्षणमुद्दयोतो नारकाणां क्षणं सुखम् । तदानीमभवच्छकादीनां चाऽऽसनकम्पनम् ॥ १८२ ॥
चरितम् । दिक्कुमार्यस्तत्र चक्रुः सूतिकर्म यथोचितम् । शक्रश्च मङ्गलातल्पात् सुमेरावनयत् प्रभुम् ॥ १८३ ॥ शक्रावर्तिनं नाथमिन्द्रास्तत्राऽच्युतादयः । त्रिषष्टिः स्नपयामासुस्तीर्थाम्भोभिर्यथाक्रमम् ॥ १८४ ॥ सुमतिजिनईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयजलैः । विकृतस्फाटिकचतुर्वृषशृङ्गविनिर्गतैः ॥ १८५॥
व जन्मादिकम् विलिप्य पूजयित्वा च वस्त्रा-ऽलङ्करणैः प्रभुम् । आरात्रिकं च प्रोत्तार्य शक्रो भक्त्यैवमस्तवीत् ॥१८६ ॥
देव! त्वजन्मकल्याणेनापि कल्याणभाग मही । किं पुनः पादकमलैर्यत्र त्वं विहरिष्यसे ॥१८७॥ त्वद्दर्शनसुखप्राप्त्या कृतकृत्या दृशोऽधुना । कृतार्थाः पाणयश्चैते भगवन् ! पूजितोऽसि यैः॥ १८८॥ जिननाथ ! तव स्नात्र-चर्चा-ऽर्चादिमहोत्सवः । मन्मनोरथचैत्यस्य चिरात् कलशतां ययौ ॥ १८९॥ जगन्नाथ ! प्रशंसामि संसारमपि सम्प्रति । यत्र त्वदर्शनं देव ! मुक्तेरेकं निबन्धनम् ॥१९॥
15॥३१४॥ १ क्षत्रियपरिषद् गृहपतिपरिषद् ब्राह्मणपरिषद् ऋषिपरिषद् इत्येवं चतुर्विधा परिषत् सभा । राजप्रश्नीयोपाङ्गे पृ. ३२१ | कण्डिका १८४ (गूर्जर.)। २ प्रातःकाले । ३ चातुर्यवानिव । *शुभम् संवृ०॥
Jain Education
For Private & Personal use only
www.jainelibrary.org