SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयं पर्व तृतीयः सर्ग: सुमतिस्वामिचरितम् । ॥३१३॥ PROGRACCROCOMCASCARDAMOROO ततस्ते उपतस्थाते विवदन्त्यौ नरेश्वरम् । उपवेश्य सभां राज्ञा पृष्टे ते वादकारणम् ॥ १५० ॥ ऊचे विमाता वादोऽयमाख्यातः सकले पुरे । किन्त्वेनं नाच्छिदत् कोऽपि कः परव्यसनेर्तिमान् ॥१५१॥ सुखिनं परसौख्येन परदुःखेन दुःखिनम् । पृथिव्यां धर्मराजं त्वामिदानीमस्म्युपस्थिता ॥ १५२॥ ममौरसोऽयं तनयः सदृग मे वर्द्धितो मया । वित्तं ममैतद् यस्या हि पुत्रस्तस्या धनादिकम् ॥ १५३॥ पुत्रमाताऽप्युवाचैवं पुत्रोऽसौ मे धनं च मे । सपत्नी मेऽनपत्याऽसौ लोभेन कलहायते ॥ १५४ ॥ प्राक पुत्रं पालयन्त्येषा न निषिद्धा मयाऽऽर्जवात । पादान्ते शायिता स्नेहादुच्छीर्षग्राहिणी ह्यसौ ॥१५५॥ तत्तिष्ठस्व निर्णतुं विवादस्त्वयि तिष्ठते । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः ॥ १५६ ॥ उभाभ्यामिति विज्ञप्तो जगाद जगतीपतिः। द्वे अप्येते सुसदृश्यावेकवृंन्तच्युते इव ॥ १५७॥ अन्योऽन्यं वैसदृश्ये हि यस्याः सादृश्यभाग भवेत । तस्याः पुत्रोऽनुमीयेत द्वयोः सदृश एप नु॥१५८॥ न वक्तुमपि जानाति बाल्यादेषोऽपि दारकः । असौ माता विमाताऽसाविति ज्ञाने तु का कथा ? ॥१५९॥ दुनिर्णयोऽद्य चकितस्येत्थं निगदतोऽपि हि। जज्ञे राज्ञोऽथ मध्याह्नो नित्यकृत्यान्तरोचितः ॥१६॥ पारिपद्यैरथेत्यूचे मासैः पद्भिरपि प्रभो। विवादोऽभेदि नामाभिर्वज्रग्रन्थिरिवाऽनयोः ॥१६१॥ इदानीं नित्यकृत्यानां क्षणो वो माऽतिवर्तताम् । क्षणान्तरे विवादोऽयं विचार्यः स्वामिना पुनः॥१६२॥ एवमस्त्विति राजाऽपि निगद्य व्यसृजत् सभाम् । कृत्वाऽनन्तरकृत्यानि चान्तरन्तःपुरं ययौ ॥ १६३ ॥ १ न्यायलिप्सया समागते । * सुखितं संवृ० ॥ दुःखितम् संवृ० ॥ २ रक्षन्ती। ३ यस्या मया पादान्ते स्थानं दत्त सा मम उच्छीर्ष ग्रहीतुमुद्यता । ५ चेष्टस्व । भ्यामपि वि संबृ०॥ ५ वृन्तं भाषायां 'बीट' । ६ असमानतायाम् । ७ मा गच्छतु । ८ अन्तःपुरमध्ये। ॥३१३॥ Jain Education Internet For Private & Personal use only XMw.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy