________________
त्रिषष्टि
शलाका पुरुक्चरिते महाकाव्ये
तृतीयं पर्व तृतीयः
सर्ग: सुमतिखामिचरितम् ।
॥३१२॥
राजते राजतैस्तत्र प्राकारः कपिशीर्षकैः। सर्वद्वीपान्तरानीतेन्दुबिम्बरचितैरिव ॥१२२॥ नानारत्ननिधानं सा रूप्यवप्रेण राजति । रक्षार्थ कुण्डलीभूतशेषेणेव निषेविता ॥ १२३ ॥ सौधेषु रत्नवलभीसङ्क्रान्तस्तत्र चन्द्रमाः । लिह्यते गृहमार्जारैर्दधिपिण्डधिया मुहुः॥१२४ ॥ अर्हन् देवो गुरुः साधुरिति क्रीडाशुका अपि । पठन्ति तस्यां शृण्वन्तस्तदेव हि गृहे गृहे ॥ १२५॥ प्रतिवासगृहं तत्र दह्यमानागरूद्भवाः । धूमलेखा वितन्वन्ति तमालवनमम्बरे ॥ १२६॥ तत्रोद्यानेष्वरघदृशीकरासारमालिषु । शीतभीत्येव नो जातु प्रविशन्त्यर्करश्मयः॥ १२७॥
इक्ष्वाकुवंशतिलकस्तस्यामासीन्महीपतिः । मेघो नाम महामेघ इव विश्वाभिनन्दकः ॥ १२८॥ सदैवोदच्यमानापि कृतार्थीकर्तुमार्थिनः । सिराँवारीव ववृधे तस्य श्रीरतिशायिनी ॥ १२९ ॥ देवतामिव तं नेमुःपञ्चाङ्गस्पृष्टभूतलाः । वस्त्रा-ऽलङ्कार-रत्नाद्यैरानच॑श्च महीभुजः॥ १३०॥ प्रतापः प्रसरंस्तस्य माध्यन्दिन इवार्यमा । द्विषां सङ्कोचयामास देहच्छायामिव श्रियम् ।। १३१॥ शुद्ध्या महत्या शक्त्या च प्रभावेण च भूयसा । चतुष्षष्टेः स इन्द्राणां पञ्चषष्टितमोऽन्वभात् ॥ १३२॥
तस्याऽऽसीन्मङ्गला नाम मङ्गलानां निकेतनम् । सच्छीलकेतना पत्नी कुललक्ष्मीरिवाङ्गिनी ॥१३३॥ पत्युः सा हृदयेऽवात्सीत् तस्याश्च हृदये पतिः । बहिरङ्गस्तयोरासीद् वासो वासगृहादिषु ॥१३४ ॥ उद्यानादिप्रदेशेऽपि सश्चरन्ती गृहेऽपि वा । अधिकं देवतातोऽपि भत्तारं ध्यायति म सा ॥ १३५॥
॥ शोभते । २ अरघट्टो नाम कूपाद् जलनिस्सारणसाधनम् । ३ उदश्यमाना वारंवार व्याप्रियमाणा, भाषायां 'उलेचाती'। | सिरा 'सेर' इति भाषायाम् । ५ दिदीपे। ६ देवादपि ।
सुमतिस्वामि
जन्मपुरी -पितरौ च
॥३१२॥
CARE
Jain Education Inte
?
For Private & Personal use only
www.jainelibrary.org