SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुक्चरिते महाकाव्ये तृतीयं पर्व तृतीयः सर्ग: सुमतिखामिचरितम् । ॥३१२॥ राजते राजतैस्तत्र प्राकारः कपिशीर्षकैः। सर्वद्वीपान्तरानीतेन्दुबिम्बरचितैरिव ॥१२२॥ नानारत्ननिधानं सा रूप्यवप्रेण राजति । रक्षार्थ कुण्डलीभूतशेषेणेव निषेविता ॥ १२३ ॥ सौधेषु रत्नवलभीसङ्क्रान्तस्तत्र चन्द्रमाः । लिह्यते गृहमार्जारैर्दधिपिण्डधिया मुहुः॥१२४ ॥ अर्हन् देवो गुरुः साधुरिति क्रीडाशुका अपि । पठन्ति तस्यां शृण्वन्तस्तदेव हि गृहे गृहे ॥ १२५॥ प्रतिवासगृहं तत्र दह्यमानागरूद्भवाः । धूमलेखा वितन्वन्ति तमालवनमम्बरे ॥ १२६॥ तत्रोद्यानेष्वरघदृशीकरासारमालिषु । शीतभीत्येव नो जातु प्रविशन्त्यर्करश्मयः॥ १२७॥ इक्ष्वाकुवंशतिलकस्तस्यामासीन्महीपतिः । मेघो नाम महामेघ इव विश्वाभिनन्दकः ॥ १२८॥ सदैवोदच्यमानापि कृतार्थीकर्तुमार्थिनः । सिराँवारीव ववृधे तस्य श्रीरतिशायिनी ॥ १२९ ॥ देवतामिव तं नेमुःपञ्चाङ्गस्पृष्टभूतलाः । वस्त्रा-ऽलङ्कार-रत्नाद्यैरानच॑श्च महीभुजः॥ १३०॥ प्रतापः प्रसरंस्तस्य माध्यन्दिन इवार्यमा । द्विषां सङ्कोचयामास देहच्छायामिव श्रियम् ।। १३१॥ शुद्ध्या महत्या शक्त्या च प्रभावेण च भूयसा । चतुष्षष्टेः स इन्द्राणां पञ्चषष्टितमोऽन्वभात् ॥ १३२॥ तस्याऽऽसीन्मङ्गला नाम मङ्गलानां निकेतनम् । सच्छीलकेतना पत्नी कुललक्ष्मीरिवाङ्गिनी ॥१३३॥ पत्युः सा हृदयेऽवात्सीत् तस्याश्च हृदये पतिः । बहिरङ्गस्तयोरासीद् वासो वासगृहादिषु ॥१३४ ॥ उद्यानादिप्रदेशेऽपि सश्चरन्ती गृहेऽपि वा । अधिकं देवतातोऽपि भत्तारं ध्यायति म सा ॥ १३५॥ ॥ शोभते । २ अरघट्टो नाम कूपाद् जलनिस्सारणसाधनम् । ३ उदश्यमाना वारंवार व्याप्रियमाणा, भाषायां 'उलेचाती'। | सिरा 'सेर' इति भाषायाम् । ५ दिदीपे। ६ देवादपि । सुमतिस्वामि जन्मपुरी -पितरौ च ॥३१२॥ CARE Jain Education Inte ? For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy