________________
SECONDONESCOROUSLUGUST
इत्युक्त्वा भृपतिः सद्यो भीतानामभयं ददौ । घोषयामास चाऽमारिं डिण्डिमास्फालपूर्वकम् ॥ ५४॥ अष्टप्रकारपूजाभिर्दिव्यैः सङ्गीतकैरपि । अष्टाहिकोत्सवानुच्चैः प्रतिचैत्यं चकार च ॥ ५५॥ __ हृष्टा तैर्दोहदैः पूर्णैः पूर्णेन्दुविशदानना । फलं वल्लीव समये पुत्ररत्नमसूत सा ॥५६॥ यथाकाममथाऽर्थिभ्यश्चिन्तामणिरिवाऽर्थितम् । ददावाघोषणापूर्व नरेश्वरशिरोमणिः॥ ५७ ॥ राज्ञा महोत्सवश्चके हृदयाब्धिनिशाकरः । नागरैरपि तदनु स्वतोऽपि स्वजनैरिव ॥ ५८॥ राज्ञीखमानुसारेण कुमारस्य महीभुजा । विदधे पुरुषसिंह इति नाम मनोरमम् ॥ ५९॥ लाल्यमानः स धात्रीभिः कुमारो ववृधे क्रमात् । मातुः पितुः प्रजानां च सममेव मनोरथैः ॥६॥ कला जग्राह सकलाः स इन्दुरिव पार्वणः । प्रापच्च यौवनं लीलावनं मकरलक्ष्मणः ॥ ६१ ॥ आत्मानुरूपा रूपेण कलाभिश्च कुलेन च । उपायताऽऽयेतभुजः सोऽष्टौ कन्याः क्षमाभुजाम् ॥ ६२॥ सुखं वैषयिक ताभिरप्सरोभिरिवामरः । यथाक्षणं रममाणोऽन्वभूद् विजयसेनभूः ॥६३ ॥
ऋतुः साक्षादिव मधुः साक्षान्मधुसखोऽथवा। सोऽगात् क्रीडितुमन्येद्युः क्रीडोद्यानं यदृच्छया॥६४॥ तत्रापश्यच्च समवसृतं विनयनन्दनम् । नाम सूरि जितानङ्गं रूपेण च शमेन च ।। ६५॥ तं तस्य पश्यतः पीतामृतस्येव विलोचने । हृदयं चापराण्यङ्गान्यपि च व्यकसन्निव ॥६६॥
१ असूत जनयामास । २ मनोरथसमकालमेव, यथा मनोरथा वर्धमानाः तथा पुत्रोऽपि वर्धमानः। ३ मकरलक्ष्मा कामदेवः।। 'उपायत' इति क्रियापदम् । ५ आयतभुजः दीर्घभुजः । ६ मधुः वसन्तसमयः । ७ मधुः सखा यस्य स मधुसखः कामदेवः।। 1८ विकसितानि जातानि।
SAMACARROADCASCOCACACROCC
Jain Education into
For Private & Personal use only
w w.jainelibrary.org