________________
CREC
तृतीयं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सर्गः
सुमतिस्वामिचरितम् ।
॥३०९॥
राजा विजयसेनोऽपि देवीं नत्वैवमत्रवीत् । समस्तपुरुषोत्कृष्टं पुत्रं देहि प्रसीद मे ॥४१॥ च्युत्वा दिवः सुरवरस्तव सूनुभविष्यति । एवं वरमदाद् देवी तत्क्षणाच्च तिरोदधे ॥४२॥ आख्यद् राजाऽपि तं देव्या देव्या दत्तं वरं वरम् । स्तनितेन बलाकेव मुमुदे तेन देव्यपि ॥४३॥
देव्याः सुदर्शनायास्तु स्नाताया अपरेऽहनि । दिवो महद्धिको देवश्युत्वा कुक्षाववातरत ॥४४॥ तदा च ददृशे देव्या सुप्तया प्रविशन् मुखे । एकः केसरिकिशोरः कुङ्कुमारुणकेसरः॥४५॥ उत्थाय शयनीयाच सत्वरं भीतभीतया । तया निजगदे राज्ञे स्वास्ये सिंहप्रवेशनम् ॥४६॥ राजाऽप्यूचे विक्रमी ते भावी सिंह इवाऽऽत्मजः । स्वमेनाऽनेनैतदुक्तं देवीवरतरोः फलम् ॥४७॥ तेन खमविचारेण राज्ञी भृशममोदत । जजागार च तं रात्रिशेषं शुभकथापरा ॥४८॥ देव्याः कुक्षाववर्धिष्ट गर्भः सोऽपि दिने दिने । मध्येसरिद्वरावारि सौवर्णमिव वारिजम् ॥ ४९॥ अन्यदा दोहदान् देवी समुत्पन्नान् महीभुजे । शशंसेत्यभयं दित्साम्यहं निःशेषदेहिनाम् ॥५०॥ अारिमाधोषयितुमिच्छामि च पुरादिषु । अष्टाहिकाश्चिकीर्षामि निखिलायतनेषु च ॥५१॥ __ राजाऽप्यूचे देवि! देवीवर-स्वमार्थयोरयम् । साधु सत्यापको गर्भप्रभावाद् दोहदस्तव ॥ ५२ ॥ महेच्छस्य हि गर्भस्य वशादिच्छेयमीदृशी । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु ॥ ५३॥
स्तनितं मेघगर्जितम् । * मुदिता तेन सङ्घ० ॥ २ स्नाता नाम रजस्वलाधर्म प्राप्य तदनन्तरं स्नाता। + अपरेद्यविक |संबृ०॥ ३ सरिद्वरा उत्तमनदी, सरिद्वरावारिणः मध्ये इति मध्येसरिद्वरावारि, अव्ययीभावसमासः। ४ अमारिम् अभयम् , अद्य सर्वत्र सर्वे भयरहिता भवन्तु इतिरूपाम् । ५ सत्यापकः सत्यकारकः गर्भमभावसंवादकः ।
॥३०९॥
Jain Education Inter
For Private & Personal use only
M
Mw.jainelibrary.org