________________
Jain Education In
1% -
किमाधिर्बाधते कोsपि ? व्याधिर्वा कोऽपि नूतनः १ । किं कोऽप्याज्ञां लचे ? किं दुःखमं दृष्टवत्यसि १ ॥ २६ ॥ बाह्याभ्यन्तरं वाऽपि दुर्निमित्तमथाऽभवत् ? । खेदस्य कारणं ब्रूहि रहस्यं न हि ते मयि ॥ २७ ॥
सुदर्शनाऽपि निःश्वस्येत्यवदद् गद्गदाक्षरम् । त्वत्प्रसादात् तवेवाऽऽज्ञां न मे कश्चिदखण्डयत् ॥ २८ ॥ नाssध-व्याधी न दुःख - दुर्निमित्ते न चाऽपरम् । तादृक् किमपि बाधायै किन्त्वेकं नाथ ! बाधते ।। २९ ।। वृथैव राज्यसम्पत्तिर्वृथा वैषयिकं सुखम् । वृथैव चाssवयोः प्रीतिरदृष्टसुतवक्रयोः ॥ ३० ॥ श्रद्दधाति श्रियः पश्यन् दरिद्रः श्रीमतां यथा । पुत्रान् पुत्रवतां पश्यन्त्यहमप्येवमस्मि हा ! ॥ ३१ ॥ एकतः सर्वसौख्यानि पुत्राप्तिसुखमन्यतः । मनस्तुलातोलनतो द्वितीयमतिरिच्यते ॥ ३२ ॥ वरं मृगादयोऽरण्ये ये पुत्रपरिवारिताः । अस्माकं पुत्रहीनानां धिक् तेभ्योऽप्यल्पभाग्यताम् ॥ ३३ ॥
अथोचे पृथिवीशोऽपि देवि ! धीरा भवाऽचिरात् । मनोरथं पूरयिष्ये देवताराधनेन ते ॥ ३४ ॥ विक्रमेण न यत् साध्यं यद् बुद्धीनामगोचरः । यन्मत्राणामविषयस्तत्राणां यच्च दूरतः ।। ३५ ।। अन्येषामप्युपायानां यदगम्यं तदप्यलम् । साधयन्ति नृणामर्थं प्रसन्ना देवि ! देवताः ॥ ३६ ॥ तद् विद्धि सिद्धमेवाऽर्थममुं मानिनि ! किं शुचा ? । कुलदेव्याः पुरः स्थास्याम्येष प्रायेण सूनवे || ३७ ॥ राज्ञीं राजैवमाश्वास्य जगाम निजधामतः । कृतशौचः शुचिवेषः कुलदेव्या निकेतनम् ॥ ३८ ॥ अर्चित्वा देवतां तत्र भूपतिर्दृढनिश्चयः । आपुत्रलाभं त्यक्तान्न - पानवृत्तिरुपाविशत् ॥ ३९ ॥ उपवासे ततः षष्ठे प्रत्यक्षीभूय देवता । प्रसन्ना व्याजहारैवं वरं वृणु महीपते ! ॥ ४० ॥
* लङ्घते किं सं० ॥ + ° चरम् संहृ० ॥
For Private & Personal Use Only
चतुर्दश
स्वप्नाः अभिनन्दन
जिन अन्मजन्मोत्सव
wwww.jainelibrary.org.