SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व | द्वितीयः | सर्ग: अभिनन्दन। जिनचरितम् त्रिषष्टि शक्रसङ्कमितसुधा खसादङ्गष्ठकात् पिबन् । पाल्यमानो धुधात्रीभिः क्रमेण वधे प्रभुः॥९॥ शलाका सुरा-ऽसुरकुमारैश्च चित्रक्रीडनपाणिभिः। विचित्रक्रीडया क्रीडन् बाल्यं खाम्यत्यवाहयत् ॥ ९१ ॥ पुरुषचरिते उद्यानपादप इव वसन्तमिव यौवनम् । सर्वाङ्गशोभाजनकं प्राप स्वाम्यभिनन्दनः॥ ९२॥ महाकाव्ये सार्धधन्वत्रिशत्युच्चो जानुलम्बिभुजो बभौ । सदोलाद्रुरिवाऽऽबद्धदोलायष्टिद्वयः श्रियः॥ ९३ ॥ भालगण्डस्थलेनार्धचन्द्रशोभाभिभाविना । मुखेन च बभौ खामी पूर्णेन्दुश्रीविडम्बिना ॥ ९४ ॥ ॥३०४॥ वर्णशैलशिलोरस्कः पीनस्कन्धः कृशोदरः । एणीजङ्घो जगन्नाथः कूर्मोन्नतपदोऽशुभत् ॥ ९५॥ विषयेषु निरीहोऽपि भोग्यं कर्म निजं विदन् । पितृभ्यां प्रार्थितो राजपुत्रीः प्रभुरुपार्यंत ॥ ९६॥ क्रीडोद्यान-सरो-वापी-शिलादिषु यदृच्छया । स रामाभिः समं रेमे ताराभिरिव चन्द्रमाः ॥९७॥ इत्थं च जन्मतः स्वामी सौख्यमग्नोऽहमिन्द्रवत् । पूर्वलक्षद्वादशकं गमयामास सार्धकम् ॥ ९८॥ अनुनीय न्यधाद् राज्येऽभिनन्दनविभुं ततः । वयं तु संवरनृपः प्रव्रज्याराज्यमाददे ॥ ९९ ॥ शशास लीलया स्वामी ग्राममेकमिवावनिम् । त्रिजगत्राणशौण्डस्य तस्यो:शासनं कियत् ॥१०॥ सार्धाः षट्त्रिंशतं पूर्वलक्षा अष्टाङ्गसंयुताः । निनाय राज्यं कुर्वाणो जगन्नाथोऽभिनन्दनः ॥१.१॥ अथेयेथे प्रभुर्दीक्षां ते च लोकान्तिकामराः । सचिवा इव भावज्ञा एत्य व्यज्ञपयमिति ॥१०२॥ चित्राणि विविधानि कीडनानि रमणकानि पाणी करे येषां तैः सह । रमणकं रमणसाधनम्, भाषायो 'रमकई ।। १२ दोलासहितो वृक्षः सदोलादुः । दोला हिन्दोलनकः, भाषायां 'हिंडोळो-हिंचको' । ३ निरीह-आशातृष्णारहितः। ईहा नाम लोभः गृद्धिः आसक्तिः । ४ उपायत विवाहं चकार । ५ इयेष भभिकार्ष चकार । ॥३०४॥ Jain Education in D For Private & Personal use only www.jainelibrary.org |
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy