________________
तृतीयं पर्व | द्वितीयः | सर्ग: अभिनन्दन। जिनचरितम्
त्रिषष्टि
शक्रसङ्कमितसुधा खसादङ्गष्ठकात् पिबन् । पाल्यमानो धुधात्रीभिः क्रमेण वधे प्रभुः॥९॥ शलाका
सुरा-ऽसुरकुमारैश्च चित्रक्रीडनपाणिभिः। विचित्रक्रीडया क्रीडन् बाल्यं खाम्यत्यवाहयत् ॥ ९१ ॥ पुरुषचरिते
उद्यानपादप इव वसन्तमिव यौवनम् । सर्वाङ्गशोभाजनकं प्राप स्वाम्यभिनन्दनः॥ ९२॥ महाकाव्ये
सार्धधन्वत्रिशत्युच्चो जानुलम्बिभुजो बभौ । सदोलाद्रुरिवाऽऽबद्धदोलायष्टिद्वयः श्रियः॥ ९३ ॥
भालगण्डस्थलेनार्धचन्द्रशोभाभिभाविना । मुखेन च बभौ खामी पूर्णेन्दुश्रीविडम्बिना ॥ ९४ ॥ ॥३०४॥ वर्णशैलशिलोरस्कः पीनस्कन्धः कृशोदरः । एणीजङ्घो जगन्नाथः कूर्मोन्नतपदोऽशुभत् ॥ ९५॥
विषयेषु निरीहोऽपि भोग्यं कर्म निजं विदन् । पितृभ्यां प्रार्थितो राजपुत्रीः प्रभुरुपार्यंत ॥ ९६॥ क्रीडोद्यान-सरो-वापी-शिलादिषु यदृच्छया । स रामाभिः समं रेमे ताराभिरिव चन्द्रमाः ॥९७॥ इत्थं च जन्मतः स्वामी सौख्यमग्नोऽहमिन्द्रवत् । पूर्वलक्षद्वादशकं गमयामास सार्धकम् ॥ ९८॥ अनुनीय न्यधाद् राज्येऽभिनन्दनविभुं ततः । वयं तु संवरनृपः प्रव्रज्याराज्यमाददे ॥ ९९ ॥ शशास लीलया स्वामी ग्राममेकमिवावनिम् । त्रिजगत्राणशौण्डस्य तस्यो:शासनं कियत् ॥१०॥ सार्धाः षट्त्रिंशतं पूर्वलक्षा अष्टाङ्गसंयुताः । निनाय राज्यं कुर्वाणो जगन्नाथोऽभिनन्दनः ॥१.१॥
अथेयेथे प्रभुर्दीक्षां ते च लोकान्तिकामराः । सचिवा इव भावज्ञा एत्य व्यज्ञपयमिति ॥१०२॥
चित्राणि विविधानि कीडनानि रमणकानि पाणी करे येषां तैः सह । रमणकं रमणसाधनम्, भाषायो 'रमकई ।। १२ दोलासहितो वृक्षः सदोलादुः । दोला हिन्दोलनकः, भाषायां 'हिंडोळो-हिंचको' । ३ निरीह-आशातृष्णारहितः। ईहा नाम
लोभः गृद्धिः आसक्तिः । ४ उपायत विवाहं चकार । ५ इयेष भभिकार्ष चकार ।
॥३०४॥
Jain Education in
D
For Private & Personal use only
www.jainelibrary.org |