________________
तत्राऽनुगोकुलं गावः, प्लावयन्ति महीतलम् । क्षीरनद्य इवाऽङ्गिन्यः, प्रक्षरत्क्षीरनिर्झराः ॥ १२ ॥ तत्राऽऽसीनैः पथि पथि, पान्थद्वन्द्वैः फलद्रुमाः । विराजन्ते युगलिभिः, कुरुकल्पद्रुमा इव ॥ १३ ॥
तमिन्नवन्यास्तिलकसनाभिः सम्पदां निधिः । यथार्थनामा नगरी, सुसीमेत्यस्ति विश्रुता ॥ १४ ॥ असाधारणया ऋद्ध्या, पुरीरनं चकास्ति तत् । आविर्भूतं भुवो मध्यात् , किश्चित् पुरमिवाऽऽसुरम् ॥१५॥ तत्रैकाकिन्योऽपि नार्यः, सञ्चरन्त्यो गृहान्तरे। सत्सखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥१६॥ परिखाम्भोधिपरिधिश्चित्ररत्नशिलामयः। जगत्यां जगतीवोच्चैः, प्राकारस्तत्र शोभते ॥ १७॥ *सञ्चरद्भिर्गजैस्तत्र, प्रक्षरन्मदवारिभिः । प्रशान्तपांसवो रथ्या, नित्यं वर्षाजलैरिव ॥ १८ ॥ नीरङ्गीषु कुलस्त्रीणां, कुमुदिन्युदरेष्विव । लभन्ते यंत्र सूर्योता, नाऽवकाशं मनागपि ॥ १९ ॥ राजन्ते तत्र चैत्येपु, चलद्धजपटाञ्चलाः । मा गाश्चैत्योपरीत्यर्क, निषेधन्त इवाऽसकृत् ॥२०॥ श्यामीकृतनभांस्यम्भाप्लतभूमीनि भूरिशः । उद्यानानि महीलग्नमेघसध्यश्चि तत्र च ॥२१॥ स्वर्णरत्नमयास्तत्र, क्रीडाशैलाः सहस्रशः। आरामरम्यकटका, मेरोरिव कुमारकाः॥२२॥ सा च धर्मार्थकामानां, युगपत् सुहृदामिव । क्रीडार्थमेकसङ्केतनिकेतनमिवोच्चकैः ॥ २३ ॥ भोगावत्यमरावत्योरधऊर्ध्वस्थयोः पुरोः। सोर्यवाऽन्तरे जाता, सा संधीची महर्द्धिभिः ॥ २४ ॥
नगर्यामभवत् तस्यां, राजा विमलवाहनः । विमलात्माऽतिविमलैर्गुणोश्चन्द्रमा इव ॥ २५॥
१ तिलकसदृशः। २ असुरसम्बन्धि । *संवहद्भिर्ग खंता ॥ ३ लजावस्नेषु । तत्र पा॥ ४ सूर्यकिरणाः । ता५ सदृशानि । ६ समो मध्यप्रदेशः । ७ भगिनीव । ८ तुल्या। विमलाङ्गोऽतिल ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.