SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयं पर्व द्वितीय सर्गः अभिनन्दन जिनचरितम् । ॥३०२॥ दासीरिव समाकृष्य समाकृष्य दिगन्ततः। श्रियो निगडयामास स गुणैश्चपला अपि ॥ ३५॥ स राज्ञामाहृतैर्दण्डै!त्सेकं जातु शिश्रिये । सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ? ॥३६॥ प्रसन्नचेताः सततमगृध्नुः सोऽप्रमद्वरः । ईश्वरे च दरिद्रे च समो मुनिरिवाभवत् ॥ ३७॥ प्रजाः शशास धर्माय न पुनः सोऽर्थकाम्यया । द्विषोऽशिषत् प्रजात्राणकृते द्वेषधिया न तु ॥ ३८॥ एकतः सर्वकृत्यानि धर्मकृत्यमथैकतः । युगपद् धारयामास स तुलायामिवाऽऽत्मनि ॥३९॥ सिद्धार्था नाम शुद्धान्तमण्डनं शुद्धवंशजा । सधर्मचारिणी तस्य बभूव गुणहारिणी ॥ ४०॥ विलासमन्दया गत्या भृशं मधुरया गिरा । चकासामास सा राजहंसीव मधुराकृतिः ॥४१॥ तस्यां च पुण्यलावण्यनिम्नगायां मनोरमम् । वक्रनेत्रं पाणिपादं पद्मखण्डमिवाऽशुभत् ॥ ४२ ॥ इन्द्रनीलमयीवान्तर्विलोचनर्कुशेशयम् । मुक्तामयीव दन्तेषु वैद्रुमीवौष्ठपत्रयोः ।। ४३॥ नखेषु शोणाश्ममयीवाङ्गे स्वर्णमयीव च । बभासे चारुसर्वाङ्गमपि रत्नमयीव सा ॥४४॥ युग्मम् ॥ नगरीणां विनीतेव विद्यानामिव रोहिणी । मन्दाकिनीव सरितां सा सतीनामभूद धुरि ॥४५॥ नाऽकुप्यत् प्रणयेनापि सा पत्ये यत् कुलस्त्रियः। पतिव्रतात्वे व्रतवदंतीचारस्य भीरवः॥४६॥ तस्यामात्मानुरूपायां प्रेयस्यां प्रेम भूपतेः । अजायताऽविसंवादि नीलीरागसहोदरम् ॥४७॥ निगडयामास बन्धनबद्धां चकार ॥ २ अप्रमद्वरः अल्पविषयकषायः ॥ ३ शुद्धान्तः अन्तःपुरम्, राजराज्ञीनिवासस्थानम् , 'रणवास' इति प्रसिद्धम् ॥ ४ कुशे जले शेते इति व्युत्पत्त्या कुशेशयं कमलम् ॥ ५ विदुमनिर्मिता वैदुमी। विद्रुमः 'परवाळां' इति प्रसिद्धम् ॥ रोहिणीनानी विद्याधिष्ठात्री देवता ॥ ७ मन्दाकिनी गला ॥ *दतिचा मुपिते । ॥३०२॥ Jain Education ! For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy