________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व द्वितीय
सर्गः अभिनन्दन
जिनचरितम् ।
॥३०२॥
दासीरिव समाकृष्य समाकृष्य दिगन्ततः। श्रियो निगडयामास स गुणैश्चपला अपि ॥ ३५॥ स राज्ञामाहृतैर्दण्डै!त्सेकं जातु शिश्रिये । सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ? ॥३६॥ प्रसन्नचेताः सततमगृध्नुः सोऽप्रमद्वरः । ईश्वरे च दरिद्रे च समो मुनिरिवाभवत् ॥ ३७॥ प्रजाः शशास धर्माय न पुनः सोऽर्थकाम्यया । द्विषोऽशिषत् प्रजात्राणकृते द्वेषधिया न तु ॥ ३८॥ एकतः सर्वकृत्यानि धर्मकृत्यमथैकतः । युगपद् धारयामास स तुलायामिवाऽऽत्मनि ॥३९॥
सिद्धार्था नाम शुद्धान्तमण्डनं शुद्धवंशजा । सधर्मचारिणी तस्य बभूव गुणहारिणी ॥ ४०॥ विलासमन्दया गत्या भृशं मधुरया गिरा । चकासामास सा राजहंसीव मधुराकृतिः ॥४१॥ तस्यां च पुण्यलावण्यनिम्नगायां मनोरमम् । वक्रनेत्रं पाणिपादं पद्मखण्डमिवाऽशुभत् ॥ ४२ ॥ इन्द्रनीलमयीवान्तर्विलोचनर्कुशेशयम् । मुक्तामयीव दन्तेषु वैद्रुमीवौष्ठपत्रयोः ।। ४३॥ नखेषु शोणाश्ममयीवाङ्गे स्वर्णमयीव च । बभासे चारुसर्वाङ्गमपि रत्नमयीव सा ॥४४॥ युग्मम् ॥ नगरीणां विनीतेव विद्यानामिव रोहिणी । मन्दाकिनीव सरितां सा सतीनामभूद धुरि ॥४५॥ नाऽकुप्यत् प्रणयेनापि सा पत्ये यत् कुलस्त्रियः। पतिव्रतात्वे व्रतवदंतीचारस्य भीरवः॥४६॥ तस्यामात्मानुरूपायां प्रेयस्यां प्रेम भूपतेः । अजायताऽविसंवादि नीलीरागसहोदरम् ॥४७॥
निगडयामास बन्धनबद्धां चकार ॥ २ अप्रमद्वरः अल्पविषयकषायः ॥ ३ शुद्धान्तः अन्तःपुरम्, राजराज्ञीनिवासस्थानम् , 'रणवास' इति प्रसिद्धम् ॥ ४ कुशे जले शेते इति व्युत्पत्त्या कुशेशयं कमलम् ॥ ५ विदुमनिर्मिता वैदुमी। विद्रुमः 'परवाळां' इति प्रसिद्धम् ॥ रोहिणीनानी विद्याधिष्ठात्री देवता ॥ ७ मन्दाकिनी गला ॥ *दतिचा मुपिते ।
॥३०२॥
Jain Education
!
For Private & Personal use only
www.jainelibrary.org.