________________
त्रिपष्टि
शलाका
पुरुषचरिते
महाकाव्ये
॥२९९॥
Jain Education Intern
`ध्यायन्ननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुंड्यभङ्गेऽपि रोदिति ॥ ३७० ॥ शरीर-यौवन-धन-बान्धवादि न केवलम् । अनित्यं किन्तु भुवनमप्येतत् सचराचरम् ।। ३७१ ॥ इत्यनित्यं विदन् सर्वं शरीरी निष्परिग्रहः । नित्याय नित्यसौख्याय पदार्थ प्रयतेत तत् ॥ ३७२ ॥
श्रुत्वा तां देशनां भर्तुः पादपद्मान्तिके ततः । नरा नार्यश्च बहवो दीक्षामाददिरे तदा || ३७३ || तदा चारुप्रभृतीनां गणभृन्नामकर्मणाम् । स्वाम्युद्दिदेश त्रिपदीं स्थित्युत्पाद व्ययात्मिकाम् ॥ ३७४ ॥ द्वयं शतं गणधरास्ते त्रिपद्यनुसारतः । असूत्रयन् द्वादशाङ्गीं सचतुर्दशपूर्विकाम् ॥ ३७५ ॥ उत्थायाऽऽदाय शक्रोपनीतं चूर्ण क्षिपन् प्रभुः । अनुयोग- गणानुज्ञे तेषां द्रव्यादिभिर्ददौ || ३७६ || वासान् सुरादयस्तेषु ध्वनदुन्दुभि चिक्षिपुः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणभृतश्च ते ।। ३७७ ॥ दिव्यसिंहासनं भूयोऽप्यध्यास्य प्राङ्मुखः प्रभुः । अनुशिष्टिमयीं तेषां विदधे धर्मदेशनाम् || ३७८ ॥ पूर्णायामथ पौरुष्यां व्यस्राक्षीद् देशनां विभुः । शाल्याढकवली राजभवनादाजगाम च ॥ ३७९ ॥ क्षिप्तस्य तस्य खाद् भ्रश्यदधं देवैश्युतस्य तु । नृपैरथं जनैरधं विभज्य जगृहे मुदा ॥ ३८० ॥ अथोत्थायोत्तरद्वारा विनिर्गत्य जगद्गुरुः । देवच्छन्दे विशश्रामाऽश्रान्तोऽपि स्थितिरीदृशी ।। ३८१ ॥
स्वाम्यङ्घ्रिपीठमध्यास्य चारुर्गणधराग्रणीः । स्वामिप्रभावाद् विदधे देशनां संशयच्छिदम् ॥ ३८२ ।। द्वितीयस्यां स पौरुष्यां पूर्णायां देशनाविधेः । व्यरंसीत् कालवेलायामागमाध्ययनादिव ।। ३८३ ॥
१ कुड्यं भित्तिः ॥ २ अनुयोगः शास्त्रवाचना ॥ * खो विभुः सङ्घ० ॥ ढके ब° संवृ० ॥ † 'राद् वि० सं० ॥ ३ व्यरंसीद् विरराम ॥
For Private & Personal Use Only
तृतीयं पर्व
प्रथमः
सर्गः
सम्भवजिनचरितम् ।
॥२९९ ॥
www.jainelibrary.org