________________
सम्भवजिनपारणम् , पत्र दिव्यानि, पीठं, केवलज्ञानं च
एषणीयं कल्पनीयं प्रासुकं पायसं च तत । पाणिपात्रेण विश्वैकपात्रं प्रभुरुपाददे ॥३०४ ॥ कल्याणकारणं दातुः प्राणमात्रकधारणम् । चकार पारणं तेन स्वादाऽगर्द्धमनाः प्रभुः॥३०५॥ तदाऽभूद् दुन्दुभे दो दिग्गजस्येव गर्जितम् । वसुधाराऽपतद् दिव्या दिवः शीर्णेव कण्ठिका ॥३०६॥ नन्दनस्येव सर्वस्वं पुष्पवृष्टिः पपात खांत् । गन्धाम्बुवृष्टिरभवद् दिग्दन्तिमदसोदरा ॥ ३०७॥ एकरश्मिधृतानीव चेलान्युचिक्षिपुः सुराः। अहो! दानं महादानं सुदानं चेति गीरभृत् ॥ ३०८॥ भगवान् पारयामास यत्र तत्र तदैव हि । सुरेन्द्रदत्तो विदधे पीठं स्वर्ण-मणीमयम् ॥३०९॥ त्रिसन्ध्यं पूजयामास तत् पीठं स्वामिपादवत् । सुरेन्द्रदत्तोऽसम्पूज्य बुभुजे जातुचिन्न हि ॥३१॥ ___ स्थानात् ततश्च भगवान् ग्रामे द्रोणमुंखे पुरे । आकरे कर्पटे खेटे, मैडम्बे पत्तने वने ॥ ३११॥
नवे नवेऽनवस्थानो विविधाभिग्रहोय॑तः । द्वाविंशतिमनुद्विग्नः सहमानः परीषहान् ॥३१२॥ त्रिगुप्तिः पञ्चसमितिमौनभाग निर्भयः स्थिरः । एकाग्रहग विजहार वत्सराणि चतुर्दश ॥३१३॥ तदानीं च सहस्राम्रवणे सालतरोस्तले । द्वितीयशुक्लध्यानस्थस्तस्थौ प्रतिमया प्रभुः ॥ ३१४ ॥ ध्यानान्तरे तिष्ठतश्च धातिकर्मचतुष्टयम् । सम्भवस्वामिनोऽत्रुट्यच्छाखिनः शुष्कपत्रवत् ॥ ३१५॥
अचित्तम् । २ क्षीरानम् । ३ रसलोलुपतारहितचित्तः। ४ आकाशात् । ५ एकरज्जुबद्धानीव । ६ वस्त्राणि । ७ जलपथ-स्थलपथोपेतम् । ८ लोहाघुत्पत्तिस्थानम् । ९ कुनगरम् । १० धूलीप्राकारम्, अथवा “खेटः पुरार्धविस्तरः" अभिधान चिन्ता काण्ड ४ श्लो० ३०११ सर्वतो दूरवर्ति सनिवेशान्तरम् । १२ विविधदेशागतपण्यस्थानम् । तच्च द्विधा-जलपत्तनं स्थलपत्तनं च । अथवा "रतभूमिः" इति व्याख्याप्रज्ञप्तिवृत्तौ श्रीअभयदेवसूरयः । १२ नित्यविहरणशीलः । * °द्यमः संवृ० मो० ॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org