SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥२९६॥ Jain Education In उत्सृज्य तृणवद् राज्यं सहस्रं पृथिवीभुजः । सह त्रैलोक्यनाथेन दीक्षामाददिरे स्वयम् ॥ २९९ ॥ अथ शको नमस्कृत्य भगवन्तं कृताञ्जलिः । स्तोतुमेवं समारेभे भक्तिनिर्भरया गिरा ॥ २९२ ॥ चतुर्ज्ञानधर! चतुर्यामधर्मप्रदर्शक ! । चतुर्गतिप्राणिगणप्रीतिदायिन् ! जय प्रभो ! ॥ २९३ ॥ धन्यास्तात्रिजगन्नाथ ! भरतक्षेत्रभूमयः । तीर्थेश ! जङ्गमं तीर्थं यासु त्वं विहरिष्यसे ॥ २९४ ॥ अस्मिन् वससि संसारे संसारेण न लिप्यसे । पेङ्कजं पङ्कजमपि याति पलितां न हि ।। २९५ ।। तवाऽसिधारासोदर्यं जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय प्रभविष्णु जगत्प्रभो ! ॥ २९६ ॥ निर्ममोऽपि कृपालुस्त्वं निर्ग्रन्थोऽपि महर्द्धिकः । तेजस्व्यपि सदा सौम्यो धीरोऽपि भवकातरः ||२९७॥ नितान्तं पूजनीयः स नाकिनां मानवोऽपि सन् । विहरन् कार्यसे येन पारणं विश्वतारण ! ॥ २९८ ॥ महोपकारजनकं स्वामिन्नविरतस्य मे । औषधं व्याधितस्येव भवद्दर्शनमीदृशम् ॥ २९९ ॥ त्रिजगन्नाथ ! नाथामि त्वयि भूयान्मनो मम । अनुस्यूतमिवोत्कीर्णमिव श्लिष्टमिवाऽनिशम् ॥ ३०० ॥ इति स्तुत्वा प्रभुं शक्रोऽन्येऽपीन्द्रा अच्युतादयः । स्थानं निजनिजं जग्मुः स्मरन्तः प्रभुसन्निधिम् ||३०१ || द्वितीयस्मिन् दिने पुर्यां तस्यामेव जगत्पतिः । राज्ञः सुरेन्द्रदत्तस्य गृहेऽगात् पारणेच्छया ॥ ३०२ ॥ सोऽभ्युत्थाय जगन्नाथं नमस्कृत्य च भक्तितः । परमान्नमुपादाय गृह्यतामित्यभाषत ॥ ३०३ ॥ १ चतुर्व्रतात्मकधर्मप्रदर्शक ! | २ कमलम् । ३ पङ्के जातमपि । ४ मलिनताम् । ५ सदृशम् । ६ समर्थम् । ७ परिग्रहरहितः । ८ संसार भीरुः । ९ देवानाम् । * रणम् सङ्घ० ॥ १० व्रतप्रत्याख्यानरहितस्य । ११ याचे । १२ प्रोतम् । १३ खचितम् । For Private & Personal Use Only तृतीयं पर्व प्रथमः सर्गः सम्भवजिनचरितम् । ॥२९६॥ wwwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy