________________
आशंसन्तीषु माङ्गल्यं कुलवृद्धासु चोच्चकैः । धवलांश्च कुलस्त्रीषु गायन्तीषु मनोरमम् ॥ २७८ ॥ अग्रे पृष्ठे पार्श्वयोश्चाश्ववद् वल्गत्सु नाकिषु । दृश्यमानः स्मेरनेत्रैर्दयमानोऽङ्गुलीदलैः ॥ २७९॥ स्थाने स्थाने नागराणां प्रतीच्छन् मङ्गलानि च । पीयूषवृष्टिभिरिव दृम्भिरानन्दयन् जगत् ॥ २८॥ दोधूयमानचमरो धृतच्छत्रश्च नाकिभिः । श्रावस्तीमध्यतः स्वामी सहस्राम्रवणं ययौ ॥ २८१॥
॥षभिः कुलकम् ॥ तस्साच शिबिकारत्नात् पादपादिव बर्हिणः । दीक्षां हारमिवाऽऽदित्सुरुत्ततार जगद्गुरुः ॥ २८२॥ मुमोच तत्र भगवान् माल्या-ऽलङ्करणादिकम् । इन्द्रन्यस्तं देवदृष्यं स्कन्धदेशे दधार च ॥ २८३ ॥ मार्गशीर्षस्य रोकायां चन्द्रे मृगशिरःस्थिते । अह्नश्च पश्चिमे भागे कृतषष्ठतपास्ततः ॥ २८४॥ पञ्चभिमुष्टिभिर्मों लीलयैव जगत्पतिः। उत्पाटयामास केशान् क्लेशान् पूर्वार्जितानिव ॥२८५॥ युग्मम् ॥ शक्रस्तान् स्वामिनः केशान् स्वकीयवर्सनाश्चले । शेषामिव प्रतीयेप क्षीरोदे चाक्षिपत् क्षणात् ॥२८६॥ सुरा-ऽसुर-नृणामाशु तुमुलं मुष्टिसंज्ञया । निषिषेध द्वाःस्थ इव क्षीरोदादेत्य वासवः ।। २८७ ॥ सावा योगमखिलं प्रत्याख्यामीत्युदीरयन् । देवादिपर्षत्प्रत्यक्षं चारित्रं शिश्रिये प्रभुः ॥ २८८ ॥ मनःपर्ययमुत्पेदे ज्ञानं तुर्य प्रभोरथ । ज्ञानस्य केवलस्येव सत्यङ्कार उपस्थितः ॥ २८९ ।। एकान्तदुःखदग्धानां प्रक्षिप्तानामिवानले । अपि नारकजन्तूनां तदा मुखमभूत् क्षणम् ।। २९०॥
१ देवेषु । २ विकसितचक्षुभिः। ३ अतिशयेन वीज्यमाने चामरे यस्य । ४ बहिणशब्दस्य प्रथमैकवचनम् ॥ ५ पूर्णिमायाम् । वस्त्रप्रान्तभागे। ७ कोलाहलम् । ८ हिंसा-असत्यप्रभृतिदोषरूपं सपापं व्यापारम् । ९ चतुर्थम् ।
त्रिषष्टि. ५१६
Jain Education in
For Private & Personal use only
I
wwww.jainelibrary.org