________________
त्रिषष्टिशलाका
पुरुषचरिते
RRC-ROCESGRESCOOL
महाकाव्ये
॥२९५॥
वपुर्देवाधिदेवस्य देवदृष्यैर्दिवौकसः । ममृजुः स्नानतोयार्द्रमादर्शमिव काञ्चनम् ॥ २६६ ॥
तृतीयं पर्व गोशीर्षचन्दनेनाऽथ नाथं विलिलिपुः सुराः। दिव्यानि च दुकूलानि भक्तितः पर्यधापयन् ॥ २६७॥
प्रथमः किरीटं मूर्ध्नि सर्वस्खमिव वज्राकरावनेः । कुण्डले कर्णयोरभ्रमुक्तामणिमये इव ॥ २६८॥
सर्गः कण्ठे हारं नीहाराद्रिभ्रश्यद्गङ्गार्नुहारकम् । केयर-कणान बाह्वोः सूर्यज्योतिर्मयानिव ॥ २६९॥ सम्भवजिनकुण्डलीभूतनालाभान् कटकान् पादपद्मयोः। एवं निदधिरे देवा भूषणानि जगद्विभोः ॥ २७०॥
चरितम् ।
॥त्रिभिर्विशेषकम् ॥ सिद्धार्था नामतः सांहिपीठसिंहासनां ततः। शिबिकां रचयाश्चक्रुभुजः स्वामिनः कृते ॥ २७१॥ 12 अच्युतेन्द्रोऽप्याभियोग्यैः शिबिकां तां व्यकारयत । वैमानिकविमानानामधिदेवीमिवोच्चकैः ॥२७२॥ स्वयंकृतां तां शिबिकां नरेन्द्रशिबिकान्तरे । श्रीचन्दनेगरुमिवाऽच्युतेन्द्रोऽन्तरभावयत् ॥ २७३ ॥ अथाऽऽरुरोह भगवान् दत्तहस्तो विडोजेसा । शिविकायां तत्र सिंहासनं हंस इवाऽम्बुजम् ॥ २७४ ॥ आदौ तामुंदधुर्मर्त्या रथ्या इव महारथम् । अनन्तरं दिविषदो घनवाता इवावनिम् ॥ २७५ ॥ ध्वनत्सु तूर्यवर्येषु समन्ताद् वारिदेष्विव । गन्धर्वेषु च कुर्वत्सु गीति कर्णसुधोपमाम् ।। २७६ ॥ चित्राङ्गहार्रकरणं नृत्यन्तीष्वप्सरःसु च । पठत्सु बन्दिवृन्देषु ब्रह्मसु ब्रह्मगेषु च ॥ २७७॥
॥२९५॥ मुकुटम् । २ हिमगिरिपतद्गङ्गामनुकुर्वन्तम् । * "नुकार संवृ०॥ ३ सूर्यकान्तमणिमयानिव । ४ पादपीठेन सहितं | सिंहासनं यस्यां ताम् । ६ इन्द्रेण । + मुद्दधु सङ्घ संल० ॥ ७ अश्वाः। ८ एतन्नामानो वायवः । ९ चित्राभिनयाङ्गमोटनयुक्तं यथा स्यात् तथा।
G IRLCOLORD
Jain Education Internal
For Private & Personal use only
dow.jainelibrary.org