SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय पर्व प्रथमः सर्गः सम्भवजिन|चरितम् । ॥२९२॥ हेमरत्नमयांश्चैव रूप्यरत्नमयानपि । हेमरूप्यरत्नान् भौमान् सहस्रं साष्टकं पृथक् ॥ १८४ ॥ भृङ्गारान् दर्पणांचापि सुप्रतिष्ठान करण्डकान् । स्थालानि पात्रीश्चङ्गेरीविचकुस्तावतीरपि ॥ १८५॥ क्षीरोदादिसमुद्रेभ्योऽन्यतीर्थेभ्योऽपि वारि ते । मलां पद्मादि चाऽऽनिन्युः शतमैन्युमनोमुदे ॥१८६॥ हिमाद्रेरोषधीभद्रशालादेस्तुवरानपि । गन्धद्रव्यमन्यदपि तत्राऽऽनिन्युर्दिवौकसः ॥ १८७ ॥ गन्धद्रव्याणि सर्वाणि क्षिप्रं प्रक्षिप्य तानि ते । ततः सुरभयामासुस्तीर्थवारीणि भक्तितः॥१८८॥ अच्युतः पारिजातादिकुसुमाञ्जलिपूर्वकम् । स्वामिनं स्पयामास तैः कुम्भैरमरार्पितैः॥ १८९॥ चारुवाद्य-गीत-नृत्तप्रवृत्तमुदितामरम् । अजनि स्वामिनः स्नात्रमच्युतेन्द्रविनिर्मितम् ॥ १९० ॥ दिव्याङ्गराग-पूजादि भक्त्या जिनपतेर्व्यधात् । स आरणाऽच्युतपतिर्ववन्दे च यथाविधि ॥ १९१॥ इन्द्रा द्वाषष्टिरन्येऽपि शक्रवं तथा व्यधुः । जगत्पवित्रीकरणं स्नात्रं त्रिभुवनेशितुः॥ १९२॥ भूत्वाऽथ पञ्चधेशान एकोऽङ्के नाथमग्रहीत् । अन्यश्छत्रं चामरे द्वावन्योऽग्रेऽस्थाच शक्रवत् ॥१९३॥ शक्रः प्रभोश्चतसृषु दिसूक्ष्णः स्फाटिकानथ । उत्तुङ्गशृङ्गाश्चतुरो भक्त्येकचतुरोऽकरोत् ॥ १९४ ॥ तेषां शृङ्गेभ्य उत्पेतुरिधारा मनोरमाः। मृले भिन्नाः प्रान्ते मिश्राः पेतुश्च स्वामिमूर्धनि ॥१९५॥ अकरोदित्थमन्येन्द्रकृतस्नानविलक्षणम् । स्नात्रं सौधर्मकल्पेन्द्रो जिनेन्द्रस्यातिभक्तितः॥ १९६ ॥ उक्ष्णस्तानुपसंहृत्य चर्चा-ऽर्चादि जगद्गुरोः । चक्रे शक्रः सप्रमोदं प्रणम्यैवमथाऽस्तवीत ॥ १९७ ॥ १ मृण्मयान् । २ लघुपात्राणि । ३ पुष्पपात्राणि, भाषायाम् 'चङ्गेरी'। मृत्तिकाम् । * स्ना-प मो०॥५ इन्द्रः । ६ देवाः । 1. अच्युतेन्द्रः। वर्जास्तथा संवृ०॥ ८ बलिवन् । ९ भत्त्यामेक एव चतुरः । १० चर्चा विलेपनम् , अर्चा पूजनम्। ॥२९२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy