SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीय पर्व | प्रथम सगर सम्भवजिनचरितम्। ॥२९॥ ततो नवसु मासेषु निवारवाम्भोदलक्षणम् । गर्भ विभानुभावादत्यरियत ॥ १३०॥ वज्र वज्राकरोीव कृशानुमिव चारणिः । महासारं पवित्रं च गर्भ देवी बमार तम् ॥ १२७॥ देव्याः स उदरे गर्भो निगूढं ववृधे ततः । गङ्गाया इव पानीये तैपनीयपयोरुहम् ॥ १२८॥ तदाऽभूतां दृशौ देव्याः सविकाशे विशेषतः । सरस्सा हि सरोजानि विशिष्यन्ते शरत्क्षणे ॥ १२९॥ लावण्यमङ्गे कुचयोः पीनत्वं मन्दता गतौ । देव्याः प्रतिदिनं गर्भानुभावादत्यरिर्यंत ॥ १३०॥ फाल्गुनस्य सिताष्टम्यां द्यौरिवाम्भोदलक्षणम् । गर्भ तं बिभ्रती साऽभृजगतोऽपि मुदे तदा ॥१३१॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । मार्गशुक्लचतुर्दश्यां चन्द्रे मृगशिरस्थिते ॥१३२॥ जरायु-रक्तप्रभृतिवर्जितं वाजिलाञ्छनम् । प्राचीवाऽक वर्णवर्ण सुखं सा सुषुवे सुतम् ॥ १३३॥ ध्वान्तध्वंसकृदुझ्योतस्त्रैलोक्येऽपि तदा क्षणम् । क्षणं च सौख्यं सञ्जज्ञे नारकप्राणिनामपि ॥ १३४॥ ग्रहाः खोचं ययुः स्थानं प्रसेदुः सकला दिशः । ववौ वायुः सुखं लोकश्चिक्रीड निखिलस्तदा ॥१३५॥ गन्धाम्बुवृष्टिरभवद् दिवि दध्वान दुन्दुभिः । रजोऽपनिन्ये पवनो मही चोच्छासमासदत् ॥१३६ ॥ अथाऽधोलोकतो भोगङ्कराद्या दिवमारिकाः । अष्टैयुः स्वामिसदनमर्हजन्मविदोऽवधेः ॥ १३७ ॥ तास्त्रिः प्रदक्षिणीकृत्य जिनं तज्जननीमथ । नत्वा खं ज्ञापयामासुर्मा भैषीर्वादपूर्वकम् ॥ १३८॥ दिश्यैशान्यां स्थिताः कृत्वा समुद्धातं च वैक्रियम् । जहः संवर्तवातेनाऽऽयोजनं कण्टकादि च ॥१३९॥ भगवन्तं ततो नत्वा तदासने निषद्य च । गायन्त्यस्तद्गुणांस्तस्थुर्गोत्रस्त्रिय इवोच्चकैः ॥१४॥ हीरकखनिः । २ गुप्तं यथा स्यात् तथा । ३ रक्तकमलम् । ४ ववृधे। * समसं० विनाऽन्यत्र-माघस्य सितसप्तम्यां संवृ० संल. मो०॥1°लान्छितम् संवृ०॥ ५ अन्धकारनाशकः प्रकाशः । ६ कथनपूर्वकम् । . योजनपर्यन्तम् । | सम्भवजिन जन्म दिकुमारीकृतो महोत्सव GLOSSA KUSHUSHUSHA ।।२९०॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy