SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये SACRORSCAL तृतीयं पर्व प्रथम: सर्गः सम्भवजिन चरितम्। ॥२८८॥ नवोढैव हि भार्येयं वृद्धौ च पितराविमौ । दुःस्थितौ श्वशुरौ चैतौ विधवा भगिनी त्वियम् ॥ ७० ॥ इत्यजस्रं जनं पाल्यं विचिन्तयति मुग्धधीः । हृदि बद्धशिलाकल्पं न तु वेत्ति भवार्णवे ॥७१॥ न तृप्तोऽद्यापि दयितावपुराश्लेषशर्मणः। न धातः पयसश्चापि माल्येच्छा न ह्यपूर्यत ॥७२॥ न चाऽपूरि मनोहारिपदार्थेक्षामनोरथः । वीणा-वेण्वादिगीतानां न प्रीतोऽसि मनागपि ॥ ७३॥ अद्यापि च कुटुम्बाय भाण्डागारं न पूरितम् । नवीकृतं समुद्धृत्य जीर्णमेतन मन्दिरम् ॥ ७४॥ गमितेषु परां शिक्षा नाऽऽरूढोऽस्म्येषु वाजिषु । नोक्षाणो वाहिताश्चाऽमी सुस्पैदाः स्यन्दनोत्तमैः॥७५॥ करोतीत्यन्तकालेऽपि पश्चात्तापं जडो जनः। धर्मश्चके मया नेति ना शेते मनागपि ॥ ७६ ॥ ॥पञ्चभिः कुलकम् ॥ इतः सदोद्यतो मृत्युरितो नानापमृत्यवः । व्याधयोऽवस्थिताश्चेत इतो बहब आधेयः॥७७॥ राग-द्वेषादयश्चेतो द्विषन्तो नित्यमुद्यताः । इतः कषायाः प्रबलाः खला इव विपत्प्रदाः ॥ ७८॥ न किञ्चन सुखायेह संसारे मरुदेशवत् । सुखवासेन तिष्ठामीत्याः! प्राणी न विरज्यति ॥ ७९ ॥ सुखाभासविमूढस्य प्रसुप्तस्येव सौप्तिकम् । कालपाशः पतत्याशु सद्यः प्राणापहारकृत् ॥८॥ तदमुष्य शरीरस्य नश्वरस्य यथा तथा । फलं हि धर्माचरणं सिद्धान्नस्येव भोजनम् ॥ ८१॥ नश्वरेण शरीरेणाविनश्वरपदार्जनम् । अहो! सुकरमप्येतद् विमूढ़ः क्रियते न हि ॥ ८२॥ वपुषा तदनेनाऽद्य केतुं निर्वाणसम्पदम् । भृशमेषोऽहमुत्थास्ये निधास्ये राज्यमात्मजे ॥ ८३॥ १ सततम् । २ वृषभाः । ३ वेगवन्तः । ४ नानुतप्यते । ५ मानसिक्यः पीडाः । ६ रात्रियुद्धम् । ७ मोक्षपदोपार्जनम् । For Private & Personal use only सम्भवजिनसापूर्वभवचरितम् EGALORDAR ॥२८८॥ Jain Education a l www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy