________________
Jain Education In
++++
कालादिष्टेन सद्योऽपि दन्दश॑केन दश्यते । विद्युद्दण्डेन चण्डेन विनिपत्य निपात्यते ॥ ५७ ॥ मतङ्गजेन मत्तेन पिष्यते वा रदादिभिः । जीर्णवप्रादिभित्त्या वा विनिपत्य पिधीयते ॥ ५८ ॥ व्याघ्रेण भक्ष्यते वाऽपि बुभुक्षाक्षामकुक्षिणा । दोषेण वैक्रियेणाऽथ दुश्चिकित्सेन गृह्यते ॥ ५९ ॥ अकस्मादुन्मैदेनाऽथ पात्यते तुरगादिना । वैरि-चौरादिना वाऽपि हन्यते क्षुरिकादिना ॥ ६० ॥ दद्यते वा प्रदीप्तेन प्रदीपनकवह्निना । कृष्यते वा महावृष्टिसरित्पूरादिरंहसा ॥ ६१ ॥ बलवद्वातदोषेण सर्वाङ्गं भज्यतेऽथवा । आश्लिष्यते श्लेष्मणा वा शान्ताशेषतनूष्मणा ॥ ६२ ॥ यदि वा पित्तदोषेण प्रबलेन विलुप्यते । सद्यस्कसन्निपातेन यदि वा परिभूयते ॥ ६३ ॥ लूतया भक्ष्यते वाऽथ प्राप्यते राजयक्ष्मणा । विसूचिकोपद्रवेण यदि वाऽपि कदर्थ्यते ॥ ६४ ॥ आसाद्यते दुरन्तेनाऽर्बुदख्येन व्रणेन वा । मोह्यते वा प्रवाहेण ग्रहण्या गृह्यतेऽथवा ॥ ६५ ॥ रुध्यते वाऽपि विद्र्ध्या कौसेन क्लिश्यतेऽथवा । श्वासेन पूर्यते वाऽपि शूलेनोन्मूल्यतेऽथवा ॥ ६६ ॥ सदा सन्निहितैर्दोषैरित्यादिभिरनेकशः । दूतैरिव कृतान्तस्य जन्तुः पञ्चत्वमाप्यते ॥ ६७ ॥ ॥ त्रयोदशभिः कुलकम् ॥
तथापि शाश्वतम्मन्यः पशुवन्मन्दधीर्जनः । प्रवर्त्तते न ग्रहीतुं जीवितव्यतरोः फलम् ॥ ६८ ॥ हा ! दुःस्थिता भ्रातरो मे बाला मेऽद्यापि सूनवः । अनूढा कन्यका चेयं पाठ्यश्चायं कुमारकः ॥ ६९ ॥
१ सर्पेण । २ दन्तादिभिः । * क्वापि संवृ० संल० ॥ ३ मत्तेन । ४ एते रोगविशेषाः । ५ मृत्युः । सङ्घ० प्रतावेवेदं दृश्यते ॥ ६ अविवाहिता ।
For Private & Personal Use Only
संसार
विरागता
www.jainelibrary.org.