________________
त्रिषष्टि
शलाका
पुरुषचरिते महाकाव्ये
॥२८६॥
Jain Education In
अन्धकारीकृतदिशामम्भोदानामभावतः । वर्षाकालः समजनि, रौद्रो ग्रीष्म इवाऽपरः ॥ २१ ॥ शोषयन्तोऽशेषतोयान्यंहिंपोन्मूलनोन्मदाः । कल्पान्तानिलसोदर्या नैर्ऋता वायवो ववुः ॥ २२ ॥ मेघा बभ्रुवुर्नभसि काकोदरसहोदराः । कांस्यतालसमान श्रीरदृश्यत दिवाकरः ॥ २३ ॥ धान्याभावादजायन्त पौरजानपदा जनाः । तापसा इव वृक्षत्वक् कन्द-मूल-फलाशिनः ॥ २४ ॥ कथञ्चिदपि लब्धेन ग्रासेन महताऽपि हि । न तृप्यन्ति स्म सञ्जार्तभस्मका इव मानवाः ।। २५ ।। भिक्षूया लज्जमानः सन् भिक्षाग्रहणहेतवे । बभूव लोकः प्रायेण मायातापसवेषभृत् ॥ २६ ॥ पितरो मातरः पुत्रा मिथस्त्यक्त्वाऽर्शनायया । अन्यतश्चाऽन्यतश्चाऽयुर्दिक्सम्मोहवशादिव ॥ २७ ॥ अपि सम्पश्यमानस्य क्रन्दतोऽतिबुभुक्षया । लब्धं कथञ्चिदन्नादि पुत्रस्य न ददौ पिता ॥ २८ ॥ विक्रीणीते स्म चणकप्रसृत्या निजबालकम् । माता भ्रमन्ती रथ्यासु शूर्पादि श्वपची यथा ॥ २९ ॥ प्रातरीश्र्श्वरहर्म्याणां पतितानङ्गणे कणान् । वरौकाश्चिक्यिरे रङ्का गृहपारापता इव ॥ ३० ॥ अपि कान्दविकादीनामापणेषु मुहुर्मुहुः । लब्ध्वा च्छलं श्वान इव भोज्यमाचिच्छिदुर्जनाः ॥ ३१ ॥ अप्यहः सकलं भ्रान्त्वा कथञ्चिदहरत्यये । ग्रासमात्रमपि प्राप्य सुदिनं मेनिरे नराः ॥ ३२ ॥ रङ्गैः कैरङ्कसङ्काशैर्लुठितैरतिभीषणैः । श्मशानादत्यरिच्यन्त पुरराजपथा अपि ॥ ३३ ॥
१ वृक्षोन्मूलनोन्मत्ताः । २ काकोदरसर्पसमानाः श्वेता इत्यर्थः । ३ कांस्यपृष्ठसमानकान्तिः पीत इत्यर्थः । ४ नगरवासिनो देशवासिनश्च । ५ कवलेन । ६ जातभस्मकाभिधानरोगा इव । * भिक्षाया संवृ० ॥ ७ कृत्रिमतापसवेषधरः । ८ बुभुक्षया । ९ जग्मुः । १० चणकार्द्धाञ्जलिना । ११ चाण्डाली । १२ धनाढ्यगृहाणाम् । १३ दीनाः । १४ हहेषु । १५ दिनान्ते । १६ अस्थिपञ्जरसदृशैः ।
For Private & Personal Use Only
तृतीयं पर्व प्रथमः सर्गः
सम्भवजिन
चरितम् ।
सम्भवजिनपूर्वभवचरितम्
दुर्भिक्ष:
||२८६॥
wwww.jainelibrary.org.