SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः अजित. ॥२८३॥ सगरयो श्वरितम् । पर्यवस्था काययोगे, बादरेऽवस्थितोऽरुणत । बादरौ चिस-चाग्योगी, रथस्थ इव वाजिनौ ॥ ६७८ ॥ सूक्ष्मेण काययोगेन, काययोगं च वादरम। ततो रुरोध भगवान , दीपेन ध्वान्तपूरवत् ॥ ६७९ ॥ काययाग स्थितः सूक्ष्म, योगों वाक्चित्तयोरपि । सूक्ष्मौ रुरोध भेजे च, ध्यानं सूक्ष्मक्रियं ततः॥६८०॥ शुक्लध्याने चतुर्थ च, शैलेशीकरणं प्रमुः। पश्चलघ्वक्षरोचारमात्रकालं समाश्रयत् ॥ ६८१॥ क्षीणावशिष्टको च, सिद्धानन्तचतुष्टयः । परमात्मा प्रभः प्राप, लोकाग्रमृजुना पथा ॥ ६८२॥ अष्टादश पूर्वलक्षी, कौमारेऽगाजगत्पतेः । पूर्वलक्षास्थिपञ्चाशद, राज्ये पूर्वाङ्गसंयुताः॥ ६८३ ॥ व्रते छद्मस्थभावेऽगाद्, द्वादशाब्धथ केवले । पूर्वलक्षं द्वादशाब्द्या, पूर्वाङ्गेण च वर्जितम् ॥ ६८४॥ . ततश्चर्षभनिर्वाणानिर्वाणमजितप्रभोः । पञ्चाशत्कोटिलक्षेषु, सागराणां गतेष्वभूत् ॥ ६८५॥ सहस्रं मुनयस्तेऽपि, पादपोपगमस्थिताः। उत्पन्न केवला रुद्धयोगास्तद्वद् ययुः शिवम् ॥ ६८६ ॥.. | तत्र कृत्वा समुद्धातं, सगरोऽपि महामुनिः । स्वामिप्राप्तं पदं प्रापाऽनुपदीव क्षणादपि ॥ ६८७॥ तदा च स्वामिनिवाणपर्वणा समजायत । अदृष्टशर्मणां शर्म, नारकाणामपि क्षणम् ॥ ६८८॥ अथाऽङ्गं स्वामिनः शक्रो, दिव्यैरनपयजलैः । गोशीर्षचन्दनरसैः, सशोको विलिलेप च ।। ६८९॥ खाम्यङ्गं वाँसयामास, वाससा हंसलक्ष्मणा । भषयामास च हरिविचित्रैर्दिव्यभूपणैः ॥ ६९०॥ मुनीनामपरेषां तु, शरीरेषु दिवौकसः । सानाऽङ्गराग-नेपथ्या-ऽऽच्छादनानि वितेनिरे ॥ ६९१॥ १ अनुगामीव। २ सुखम्। आच्छादयामास । SCARICATURALISTOGRAAG अजितप्रभु निर्वाणमहोत्सवः ॥२८॥ Jain Education Internat For Private & Personal use only liwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy